SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ प्रमाणसुन्दरः। त्यां वा गोव्यपदेशं मन्यते रूढशब्दवत् , एवम्भूतस्तु गतिपरिणतिक्षण एव गच्छतीति गौर्ना स्थितिक्षणादौ । न चैवम्भूताभिप्रायेण कञ्चिदक्रियाशब्दोऽस्ति यतो ह्याशुगाम्यश्व इत्यादिजातिशब्दानामपि क्रियाशब्दत्वात् तथा द्रव्यगुणसंयोगिसमवायिद्रव्यशब्दादीनामपि क्रियाशब्दत्वेनाध्यारोपात् । देवदत्त इति सङ्केतशब्दो द्रव्यशब्दः, नत्र देवा एन देयासुः, तथा शुचिभवनात् शुक्ल इति, तथा दण्डोऽस्यास्तीति दण्डीति विषाणमस्यास्तोति विषाणोति । पञ्चतयी तु शब्दानां प्रवृत्तिर्यवहारमात्रान्न निश्चयाच्च । 'वंजणअत्थतदुभए एवंभूतो, विसेसेति' । तदिति व्यञ्जनं शब्दस्तस्यार्थस्तदुभयमयं विशेषयति यदुक्तम्--- गुणग्रामा विसंवादि नामापि महतां किल । यथा सुवर्णश्रीखण्डरत्नाकरसुधाकराः ॥ क्रियाऽनाविष्टशब्दस्तु तदाभासः । तथा शब्दसमभिरूदैवम्भूताः परस्परं सधीचीना निरपेक्ष्या मिथ्यैवेति । तथैतेपु ऋजुसूत्रान्ताश्चत्वारोऽर्थमुख्यास्त्रयः शेषाः शब्दप्रधानाः प्रतिपत्तव्याः । तथैषां पूर्वः पूर्वो नयो बहुविषयः कारणभूतश्च, परः परोऽल्पविषयः कार्यभूनश्चेति। तत्र सत्यसतिसंकल्पत्वाद् भूमविषयत्वं नैगमस्य. सन्मात्रगोचरत्वात् तत्पूर्वकत्वात्, ततोऽणुविषयत्वं सड्ग्रहस्य, सद्विशेषावबोधकत्वात्, ततोऽणुविषयत्वं व्यवहारस्य, वर्तमानसमयविषयत्वात्, ततोऽल्पत्वमृजुश्रुतस्य, कारककालादिभेदभिन्नविपरीतविषयत्वात्, ततोऽल्पत्वं शब्दस्य, पर्यायभेदेनार्थभेदप्रतिपद्यमानत्वात्, ततोऽल्पत्वं तत्पूर्वकस्य समभिरूढस्य, क्रियाभेदेनैव तद्विपर्ययात्, तत्पूर्वस्याप्यल्पविषयत्वं तत एवंभूतत्य, ततो यत्रोत्तर उत्तरो नयस्तत्र पूर्वः पूर्वाव्याप्तस्ते च सहस्र सप्तशत्यादिवत्, यत्र तु प्राचीनो नयस्तत्र नार्वाचीननयप्रवृत्तिः प्रतिपनीपोत पञ्चशत्यादो पदत्यादिवत् । तदित्थं नयाथै विकलादेशे प्रमाणस्यापि साशवस्तुवेदिनो वृत्तिरविरुद्धा स्याद्वादशासनात् , न तु प्रमाणे नयानां वस्त्वंशमात्रवेदिना परवादिमतानुषगवदिति मूलनयसप्तभङ्गो प्रमाणमलमयुक्तिप्रपञ्चेनेति । यत्स्याद्वादसुधाब्धिरेव नयतारङ्गत्तरङ्गैरलं भूष्णुर्ये नयभङ्गकल्पितमताकूपारपारगमाः । तान् शाखामृगवत् खशाखिशिखरारोहान्नभोलधिनः श्रद्धत्ते कतमस्ततो भवतु नः सम्यक् प्रमाणं जिनः । गच्छे श्रीमत्तपाख्येऽजनि रजनिकरस्पर्द्धिविस्फारकीर्तिः श्रीमानानन्दमेरुत्रिभुवनजनतानन्दनातन्द्रचन्द्रः ।।
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy