SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १०४ साघुविनयनिवचम् उच्यता मुच्यता मौनमित्याद्यनल्पालापैरनुमानानववोधादिना प्रतिसमाधानयुतीनामस्फुरणेन वादीन्द्रेण मौनमुद्रेवाद्रियते तदावृतैव विजयश्रीः प्राप्तैव प्रभावकेपुरेषा । अथ कदाचित् तथाविधप्रमाणप्रयोगप्रतिबोधोत्पन्नौद्धत्याविद्धबुद्धिना पूर्वमेव वक्रच्छायं महाविद्यासत्कं वा प्रमाणं क्रियते । तत्र प्राथमिकत्वेन निविलम्ब प्रतिसमाधानाय युक्तयो न स्फुरन्ति । तत्र च प्रमेयत्व-सत्त्व-मेयत्व-प्रतीयमानत्वानकान्तिकहेतुत्वेष्वेकतमो हेतुर्भवति । तदा तत्र प्रसङ्गोद्भावनेन हेतावसिद्धत्व-विरुद्धत्वाऽनैकान्तिकत्वादि भावनीयम् । तद्युक्तिपधं त्विदम् विचक्षणाः साधनमस्तु साध्याभावोऽस्तु तद्बाधकमत्र नास्ति । ततोऽत्र साध्याप्रतियोगिकत्वात् हेतोरसिद्धिः स्फुटमीक्षतेऽत्र ॥ अथैतेषु हेतुपु एकोऽपि नास्ति तदा प्रसङ्गफलाभावेऽप्युद्भाव्यते एकशो वादिनः स्खलनेनान्या अपि युक्तयः स्फुरन्ति । अथ तदुद्भावनायुक्तौ विकल्पैः प्रत्यवस्थान विधीयते । तत्पद्यमिदम् किं निश्चितो हेतुरनिश्चित. स्यादात्माश्रयायाः प्रथमे विकल्पे । असिद्धताद्याश्चरमे च पक्षे पूर्वोक्तयुक्तया परिभावनीयाः ॥ आदिशब्दादितरेतराश्रयचक्रकाद्याश्चरमेऽसिद्धविरुद्धाने( नै)कान्तिकाश्च पूर्वोक्तयुक्त्या परिभावनीयाः । अन्यच्च प्रत्यनुमानं वा विधेयम् । तच्चेदम् पक्षोऽयमेत प्रतिपक्षसाध्यधर्माश्रयो मेयपदोपपन्नात् । हेतोर्विगीतेतरवाच्यवद्वै विचार्यमेवं प्रतिमानमेतत् ॥ कण्टकोद्धारस्त्वेवम्-~नासिद्धदोषः परिपोस्फुरीति सल्लक्षणानीक्षणतोऽत्र हेतौ । यव्यापकेनाव्यतिरेकि तत्त्वं निर्णीतवृत्त्या वरिवर्ति विद्वन् ।
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy