SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ANCIENT JAINA HYMNS ये जानन्ति जपन्ति सन्ततमभिध्यायन्ति मन्त्रद्विकं तेषां साम्राज्यलक्ष्मीः कृतकलनिलया जायते संमुखीना । सप्ताङ्गा; गाङ्गनीराकृतिविशदयशोरा शिंरुज्जम्भते;ऽस्मि - ल्लोके सम्पूर्णकामोऽमितगुणनिकरस्थैर्यमालम्बते ते ॥११॥ कृत्वाली के च वामेतरभुजयुगले नाभिदेशे च वक्त्रे शस्ते हस्तद्वये वा ह्यभिमतफलदं मूर्ध्नि संस्थापयित्वा । पार्श्व शङ्खश्वराख्यं सुरतरुकरणिं ये जपन्तीह शश्व - त्ते भव्या यान्ति सिद्धिं तनुतरदुरिता द्वित्रकैः सद्मवैश्च ॥ १२॥ दुर्ध्यानद्रुमखण्डखण्डनखटो दुर्दम्यदन्ताबलः श्री धीराद्विमलप्रबोधकमलप्रीतिप्रदानोज्ज्वलः । सद्ध्यानप्रबलप्रतापबहुलज्वालावलीधूमलो ध्वस्ताशेषखलः खलीकृतमलः सिद्ध्यङ्गनाकामलः ॥१३॥ मूर्द्धिन स्फारफणीन्द्रजालजटिलोऽक्षुद्रक्षमाकन्दलः सम्यग्ज्ञानजलप्रवाहपयसा प्रक्षालितक्ष्मातलः । धैर्यस्वर्ग्यच: सुसाधितकलो दौर्गत्यवारार्गलो दत्ताभीष्टफलः पुनातु भुवनं पाव घनश्यामलः ॥१४॥ पार्श्व त्वत्पदपद्मपूजनकृते सत्केतकीनां वने तीक्ष्णैरुत्कटकण्टकैश्च सततं विध्यन्ति येषां कराः । तेषां चारुपतिंवरेव भविनां चक्रित्वशक्रश्रियः स्वैरस्थैर्यतया चलत्वरहिता भव्यं भजन्ते प्रभो ॥१५॥ साफल्यं जनुषो ममाद्य सुतरां जातं प्रशस्यो दिनः श्लाघ्यं जीवितमद्य हृद्यसफलश्रेयानयं स क्षणः । जाता कृत्यकृतार्थिनी बहुफला सा धारिका कारिका सौख्यस्यैव यदीश शर्मकृदिदं त्वद्दर्शनं प्रापितम् ॥१६॥ 116
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy