SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ANCIENT JAINA HYMNS च्युत्वा ततो हरिकुले विपुलेऽवतीर्णः श्रीमत्सुमित्रनपवंशविशेषकस्त्वम् । पद्मात्मजः प्रवरराजगृहे; गरीयः पुण्यास्पदं जनिमहं तव तेनुरिन्द्राः ॥ ५ ॥ आयुस्त्रिशत्रिभुवनविभो वत्सराणां सहस्रा देहोच्चत्त्वं तव जिनपते विंशतिः कार्मुकाणि । आद्यज्ञानत्रयपरिगतः श्यामवर्णाभिरामो राजत्वं ते मगधविपयं कूर्मलक्ष्मा व्यधास्त्वम् ॥ ६ ॥ उत्सृज्यातः पुरधनमहाराज्यराष्ट्रादि सर्वं । प्रवज्य सागधिगतमनःपर्ययज्ञानशाली । हत्वा मोहाद्यरिकुलवलं सारखादैस्तपोभि लोकालोकाकलन कुशलं कैवलं लेभिषे त्वम् ।। ७ ।। देहः स्वेदाममलविकलोऽतुल्यरूपः सुगन्धः श्वासः पङ्केरुहपरिमलः प्रोज्ज्वले मांसरक्ते । चर्माक्षाणामविषयमिहाहारनीहारकृत्यं चत्वारोऽमी लसदतिशया जन्मनस्ते सहोत्थाः ॥ ८ ॥ देवादीनां समवसरणे संस्थितिः कोटिकोटे र्वाणी तिर्यग्नरसुरसदोबोधिदानप्रवीणा । अर्कज्योतिर्विजयि विमलं देव भामण्डलं ते __ मौलेः पृष्ठे स्फुरति जगतो बाढमाश्चर्यकारि ।। ९ ॥ एकैकस्यां दिशि शतमितकोशमध्ये जनानां न स्युर्मारि वनभयदा स्वस्य चक्रोत्थभीतिः । दुर्भिक्षोग्रामयभरमहावृष्टयवृष्टीतिवैरं स्वामिन् कर्मक्षयसमुदिता एवमेकादशैते ॥ १० ॥
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy