SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ THE TEXTS (१) श्रीमुनिसुव्रत स्वामि-स्तवनम् श्रीज्ञानसागरसूरि-कृतम् श्रीकैवल्यावगमविदिताशेषवस्तुस्वभाव भावद्वेषिप्रमथनपटुं दोषनिर्मुक्तवाचम् । भक्तिप्रह्नत्रिभुवननतं सुव्रत श्रीजिनाहं देव स्तोष्ये भृगुपुरमहीमौलिमौले भवन्तम् ॥१॥ प्रज्ञोत्कर्षाधिगतसकलद्वादशाङ्गार्थसार्थे रीशांचक्रे न कविवृषभैर्यां स्तुतिं ते विधातुम् । मादृक्षः किं निविडजडिमा तद्विधौ स्यात्समर्थो बालः किं वा कलयति निजाशक्तिशक्त्योर्विभागम् ॥२॥ आद्ये भवे त्वमभवः शिवकेतुभूमी शः सुप्रतिष्ठनगरे; सुमना द्वितीये । 1 सौधर्मगो; ऽवरपुरेऽथ कुवेरदत्त स्तस्मात्तृतीयदिवि दैवतपुंगवोऽभूः ॥३॥ श्रीकुण्डलनृपो नगरेऽजनिष्ट पौराणनाम्न्यथ च पञ्चमकल्पवासी । श्रीधर्मभूपतिरुदग्रबलस्तु चम्पा स्वामी; विमानमपराजितमागमस्त्वम् ॥४॥ 93
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy