SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ (६६) ( 465 ) ॥स.स. १९०० वर्षे मार्गशीर्ष मासे शुक्ल पक्ष १० दशम्यांशुमवासरे श्रीमत्पार्श्वनाथस्य चरण कमल प्र. श्रीमत् ग्रहत परतर ग० श्रोजिन रंग सूरीश्वर साषायां श्री जिन नन्दी वर्द्धन सूरि राज्ये वा० श्री मुनि विनय विजयजि तत् शि० मु. कोर्युदयोपदेशात् ओ० व. पुस्याल चन्द पीपाडा गोत्रस्य पत्नी पराणकुंवर माविका प्र० का वैमार गिरे। ( 266 ) ॥ॐनमः सिद्ध सं० १९०० वर्षे मार्गशीर्ष मासे शुक्ल पक्ष १० दयम्यां तियो शुभ वा. श्री कुंथनाथस्य चरण क० प्र० श्री मस्व० ख० ग. श्री जिन रंग सूरीश्वर साषा० श्री जिन नन्दी वर्द्धन सूरि ब० वा० श्री मुनि विनय विजयजि तत् शिष्य मुनि कीर्युदयोपदेशात् ओसवाल वंसोद्धव वावु मोहनलालजी कस्यात्मज वावु हकुमत राय--कस्य गोत्रीय प्र० कारापित शुभमस्तु । वैमार गिरी। ( 267) ॐ नमःसिद्धं ॥ शु० सं १९०० वर्षे मार्गशीर्ष मासे शुक्ल पक्ष १० दशम्यां तियो शुभ वा श्रीचिंतामणि पार्श्वनाथस्य च० प्र० श्री मस्ट. खरतर ग. श्री जिन रंग सूरिश्वर साखा. भ. यं० यु०प्र० श्रीजिन नंदी बर्द्धन सूरि वर्तमान वा० भी विनय विजयजि तत् शि० मुनि कीर्युदयोपदेशात् बाबु महताब चन्दस्य सचिती गोत्रीयो तत्पत्नी चिरंजी वीवी प्र० का० शुभ मस्तु वैभार गिरे। (268 ) सं० १९११ च । शाके १७७६ म०। शुचिः सुदि। तिथौ श्रीनेमनाथ पादन्यासो कारा० प्र० स० श्रीजिन महेन्द्र सूरिभिः का। से। गो। श्री उदयचन्द्रस्य पत्नी महाकुमा-तस्या श्रेयो) भवतुः॥
SR No.011019
Book TitleJaina Inscriptions
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1918
Total Pages326
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy