SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ( २८ ) [117] सं० १५११ वर्षे पोष बदि ५ बुधे श्री ब्रह्माण गष्ठे श्री श्रीमाल ज्ञातीयः श्रे० मांझ्या जा० राणा सु० बस्ता प्रा० अलवेसरि नाम्न्या खजर्तृ श्र० श्री कुन्थुनाथ वि० प्र० श्री बिमल सूरिजिः । बगुडा बास्तव्यः ॥ [118] सं० १५३२ बर्षे बैशाख बदि ५ रबौ श्री जावकार गठे उपकेश ज्ञातीय वांठीया गोत्रे व्य० मीमण जा० हसू पु० सादा जा० सूद्गदे पु० नेमीचन्द जानेमा पुण्या समस्त कुटुम्ब श्रेयसे श्री सुविधिनाथ प्रमुख चतुर्विंशति पट्ट का० प्र० श्री कालकाचार्य सन्ताने ज० श्री जावदेव सूरिजिः ॥ सीरोदी वास्तव्यः शुभम्भवतु ॥ ―― [119] सम्बत १५५१ बर्षे पोप सुदि १३ शुक्रे श्री श्री बंशे सा० श्रदा जा० धर्मिणि पुत्र सा० वस्ता सा० तेजा सा० पीमा सा० तेजा जार्या लीलादे सुश्राविकया स्वपुष्यार्थं श्री शान्तिनाथ बिंवं श्री अंचल गनेश श्रीमत् श्री सिद्धान्त सागर सूरीणामुपदेशेन कारितं प्रतिष्ठितं श्री पत्तन नगरे श्री सङ्केन ॥ श्रीः ॥ [120] सं० १६६० ब० उ० ज्ञा० जड़िया गो० स० होला पुत्र स० पूरणमल्ल पुत्र सं० नूपतिना श्री विमलनाथ विं महोपाध्याय श्री विवेकदर्ष गएयुपदेशात्का० प्र० तपा गवेंद्र ज० श्री विजयसन सूरिजिः ॥ ॥ श्री चंद्रप्रभु स्वामीका मन्दिर - माणिकतला ॥ ww [121] सं० १९११ बर्षे प्रापाद बदि ए मागा उकेश ज्ञातीय सा० जेसिंग जा० चंजी पुत्रेण
SR No.011019
Book TitleJaina Inscriptions
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1918
Total Pages326
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy