SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ (१२) ( 564 ) ॥ संवत १५५७ वर्षे वैशाष सुदि ३ दिने मंगलवासरे उ० ज्ञातीय उछाच गोत्र मा० पीमा पु० जाल नारिगदे अगस---श्रेयोथं श्रीशांतिनाथ विवं का. प्र. श्रीसंडेरग गच्छे श्रोशांति सूरिभिः तत्प-श्रीर-सूरिभिः । ( 565 ) सं० १५५६ (?) वर्षे आषाड सु० १० सूराणा गोत्रे स० शिवराज भा० सोतादे पुत्र स० हेमराज भार्या हेमसिरी पु० पूजा काजा नरदेव श्री पार्श्वनाथ विवं कारितं प्र. श्रीधर्म घोष गच्छे अ० श्रीपद्मानंद सूरि प नंदिवर्द्धन सूरिमिः । ( 566 ) सं० १५५८ वर्षे आपाढ सुदि १० आईचणाग गोत्रे तेजाणी शाषायां सा० सुरजन मा० सूहवदे पु० तहस मल्लेन भा० शीतादे पु० पाडा ठाकुर भा० द्रोपदी पौ० कसा पीघा प्रोवंत युतेनात्मपुण्यार्थं श्रीसुमतिनाथ विवं कारितं प्र. श्रीउपकेरागच्छे H० श्रोदेवगुप्त सूरिभिः ॥ श्रीः ॥ ( 567 ) सं० १५६७ वर्षे श्री माह सुदि ५ बुधे गोठि गोत्रे सा० - - - तत्पु० पहराज तत्पुत्र राठा--- त्यादि परिवार युतेन सुविधि नाथ विवं का. प्र. खरतरगच्छे श्रीजनचन्द्र सूरिभिः।
SR No.011019
Book TitleJaina Inscriptions
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1918
Total Pages326
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy