SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ( १०७ ) ( 442 ) सं० १५१६ वर्षे जे० व० ११ शुक्रे सोमसर वासि उकेश सा० मेहा भा० माल्हणदे पुत्र धान भा० सही प्रमुख कुदुम्बयुतेन श्री कुंथुनाथ विंषं कारितं प्रतिष्ठित - श्री कक्क सूरिभिः ॥ सचितीगोत्रे ॥ (443) सं० १५२९ वर्षे माघ सुदि १२ बुधे छोढ़ा गोत्रे सा० हरिचन्द गोगा गोरा संताने साधु आसपाल पुत्रेण सं० तेजपालेन पुत्र परवत सांडादि युतेन भातृ पूनपाल पुण्यार्थं श्री पार्श्वनाथ विंवं कारितं प्रतिष्टितं तपागच्छे श्री हेमहंस सूरि पट्ट म० । श्री हेम समुद्र सूरिभि: ॥ ( 444 ) संवत १५२१ व० माघ सु० १३ प्राग्वाट थे० कटाया भा० रांउं सुत धुना भा० हमकू सुत चांपाकेन भा० धर्मिणि नामाणिकादि कुटुंबयुतेन स्वश्रेयोर्थं नेमिनाथ विंवं कारितं प्रति० तपागच्छे श्री लक्ष्मी सागर सूरि श्री सोमदेव सूरिभिः अहमदावादे | ( 445 ) सं० १५३४ वर्षे ज्येष्ठ सुदि १० दिने उकेश वंशे साधुशाखायां सा० पाचाभा० पाल्ह दे तोही सा० देपा भा० जयती पुत्र सा० पेताकेन तोल्ही पुत्र झांझां जाल्हा रूपा चांपा घरमा युतेन सा० पोपा पुण्यार्फ श्री मुनि सुव्रत का० प्र० खरतर गच्छे श्री जिन चंद्र सूरिभिः । (446) सं० १५३६ माघ शुदि ५ दिने प्राग्वाट ज्ञाति सा० काजा झा० सारू पुत्र सा० हापा केन मा० नाई प्रमुख कुटुंवयुतेन श्री चन्द्रप्रभ विंवं कारितं प्रतिष्ठितं श्री तपागच्छे श्री ५ लक्ष्मी सागर सूरिभिः ।
SR No.011019
Book TitleJaina Inscriptions
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1918
Total Pages326
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy