SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ (०५) श्री खरतर गच्छे श्री जिन समुद्र सूरि पहाडंकार श्री जिन हंस सूरिभिः कल्याणं भूयात् माह सुदि १ ॥ दिने ॥ ( 290 ) सं० १५६६ वर्षे ज्येष्ठ शुक्ल नवम्यां श्रीमाल वंशे महता गोत्रे सा० हाल्हा तस्य पुत्र ! सा० तकतनेनेदं पार्श्वनाथ विंवं कारितं खरतर गच्छे श्री जिनदत (?) सूरि अनुक्रमे श्री जिनराज सूरिपट्टे श्री जिन चन्द्र सूरिभिः प्रतिष्ठितं ॥ ( 291 ) सं० १५६६ वर्षे माघ व० ५ गुरौ उघु शाखायां सा० वीरम मा० कलापुत्र सा० आसा भा० कुंअरि नान्या मुनि सुव्रत विंवं का० स्वश्रेयसे प्र० तपागच्छे श्री हेम विमल सूरिभिः ॥ नलकछे ॥ (?) ॥ (292) सं० १५७६ वर्षे वैशाष सु० ३ शुक्रे श्री श्री (?) वंशे । सा० माला भा० खातू नाम्ना सुण्यो (?) जावड़ शी० अदा समस्त कुटुम्ब युतया श्री अंचलगच्छे श्री भावसागर सूरीजामुपदेशेन श्री आदिनाथ विषं कारितं श्री संघेन ॥ योऽयं ॥ ( 293 ) सं० १५७६ वर्षे वैशाख सु० ६ सोमे पं० अमयसार गणि पुण्याय शिष्याः पं० अभय मंदिर गणि अभय रत्न मुनि युताभ्यां भी शांतिनाथ विंवं कारितं प्रतिष्ठित तिब्र तपा पट्ट श्री सौभाग्य सागर सूरिभिः । ( 294 ) •सं• १५७६ वर्षे माह सुदि ५ दिने उसवाल ज्ञातीय नवलपा गोत्रे साहवान भा०सिरि पु० पदमा - णापदमा-पांचा हेमादि युतेन सा० पहमाकेन पूर्वज पूण्यार्थं श्री
SR No.011019
Book TitleJaina Inscriptions
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1918
Total Pages326
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy