SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ (xxii ) ललितं चेतिकाकारं त्रिरथं बलितोदरम् । श्रीपु पञ्चरर्थिकं साप्तावा (सप्तमा - ) नन्दवर्धनम् ॥ रथिकायां भवेद्ब्रह्मा विष्णुरीशश्च चण्डिका । जिनो गौरी गणेशश्च स्वे स्वे स्थाने सुखावहाः ॥ - Rūpamandana, VI, 33-39. According to the Rupamandana, Padmaprabha and Vasupūjya are of red colour, Candraprabha and Puspadanta ( ? ) (white); Nemi and Muni black, Malli and Pārśva blue, while the rest of them are of golden hue : रक्तो (रक्तों) च पद्मप्रभुभवासंपूज्यो ( प्रभवासपूज्यो ) । शुक्ल (शुक्ली) च चन्द्रप्रभपुष्पदन्ती ॥ कृष्ण पुनम पुगुणैविलीन: ( मुनी च नीलो ) । श्रीमल्लिः पार्श्वे (श्रीमल्लिपावी ) कनकत्विषोऽन्ये ॥ -Rupamandana, VI, 4. The Aparajitap: cche also gives some details of the colours of the Tirthankaras : चन्द्रप्रभः पुष्पदन्तः वेतो व क्रौञ्चसम्भवी । पद्मप्रभो धर्मनाथो वनोत्पलनिभो मती ॥ सुपार्श्वः पार्श्वनाथश्च हरिण प्रकीर्तितो । नेमिरच श्यामवर्णः स्यान्नीलो मल्लिः प्रकीर्तितः । शेपा: पोडश सम्प्रोक्तास्तप्तकाञ्चनसम्प्रभाः ॥ — Aparãñitaprcchā, 221, 5-7. The Rupamandana states that there are a number of Jina images and these should be adored as they are the bestower of happiness. Nevertheless it regards Śrī Adinatha, Nemi, Pārsva and Vira (Mahāvīra ) and Cakreśvarī, Ambikā, Padmavati and Siddhayika as more venerable. जिनस्य मूर्त्तयोऽनन्ताः पूजिताः मौख्यसर्वदा - ( सर्वसौख्यदाः ) । चतस्रोऽतिशययुक्तास्तासां पूज्या विशेषतः ॥ श्री आदिनाथो नेमिच पर्वे वीरचतुर्थकः (पार्वी वीरश्चतुर्थकः) । चक्रे चर्याम्बिका (चक्रेश्वर्यम्बिका) पद्मावती सिद्धायकेति च ।। कैलाश सोमशरणं सिद्धिति सदाशिवम् । सिंहासनं धर्मचक्रमुपरीन्द्रातपत्रकम् ।। -Rupamandana, VI, 25-27.
SR No.011018
Book TitleJaina Iconography
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherMotilal Banarasidas
Publication Year1974
Total Pages247
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy