________________
७८२
भगवई
१७२ गोयमादी । समणे भगव महावीरे भगव गोयम एव वयासी-सुठ्ठ णं
तुम गोयमा ! ते अण्णउत्थिए एवं वदासी, साहु ण तुम गोयमा । ते अण्णउत्थिए एव वदासी । अत्थि ण गोयमा । मम वहवे अतेवासी समणा निग्गंथा छउमत्था, जे ण नो पभ एय वागरण वागरेत्तए, जहा ण तुम । त सुटठ णं तुम गोयमा । ते अण्णउत्थिए एव वयासी, साहु णं तुमं गोयमा ! ते अण्ण
उत्थिए एव वयासी ॥ १७३ तए ण भगव गोयमे समणेण भगवया महावीरेण एव वुत्ते समाणे हटुतुट्टे समणं
भगव महावीर वदइ नमसड, वदित्ता नमसित्ता एव वयासीपरमाणुपोग्गलादीणं जाणणा-पासणा-पदं १७४ छउमत्थे ण भते । मणुस्से' परमाणुपोग्गल कि जाणति-पासति ? उदाहु न
जाणति न पासति ?
गोयमा । अत्थेगतिए जाणति न पासति, अत्येगतिए न जाणति न पासति ।। १७५ छउमत्ये णं भते ! मणुस्से दुपएसिय खध कि जाणति-पासति ? ''उदाहु न
जाणति न पासति ? गोयमा । अत्थेगतिए जाणति न पासति, अत्थेगतिए न जाणति न पासति । '
एव जाव असखेज्जपएसिय ।। १७६. छउमत्थे ण भते । मणुस्से अणतपएसिय खधं कि जाणति-पासति ? उदाहु
न जाणति न पासति ? . गोयमा ! अत्थेगतिए जाणति-पासति, अत्थेगतिए जाणति न पासति, अत्थे
गतिए न जाणति पासति, अत्थेगतिए न जाणति न पासति ॥ १७७. आहोहिए ण भते । मणुस्से परमाणुपोग्गल कि जाणति-पासति ? उदाहु न
जाणति न पासति ? जहा छउमत्ये एव आहोहिए वि जाव अणंतपएसिय ।। १७८. परमाहोहिए ण भते । मणुस्से परमाणुपोग्गल ज समयं जाणति तं समयं
पासति ? ज समय पासति त समय जाणति ?
नो इणढे समढे॥ १७६. से केण?ण भते । एव वुच्चइ-परमाहोहिए णं मणुस्से परमाणुपोग्गल ज
समय जाणति नो त समय पासति ? जं समयं पासति नो त समयं जाणति ? गोयमा ! सागारे से नाणे भवइ, अणागारे से दसणे भवइ। से तेणतुण'
*गोयमा । एवं त्रुच्चइ-परमाहोहिए ण मणुस्से परमाणुपोग्गल ज समय १. मणूमे (अ, क, ता, व, म)
४. अहोहिए (ख, स)। २. स० पा०---एव चेव ।
५ स० पा०-तेण?ण जाव नो। ३. स० पा०-पुच्छा।