SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ ६५२ भगवई । १४२ केवली ण भते । भासेज्ज वा ? वागरेज्जा वा ? हता भासेज्ज वा, वागरेज्ज वा ॥ १४३ जहा ण भते । केवली भासेज्ज वा वागरेज्ज वा, तहा णं सिद्धे वि भासेज्ज वा वागोज्ज वा ? नो इणढे समढें ॥ १४४ से केणतुण भते । एव वुच्चइ-जहा णं केवली भासेज्ज वा वागरेज्ज वा नो तहा ण सिद्धे भासेज्ज वा वागरेज्ज वा ? गोयमा ! केवली ण सउट्ठाणे सकम्मे सबले सवीरिए सपुरिसक्कार-परक्कमे, सिद्धे णं अणुट्टाणे अकम्मे अबले अवीरिए ° अपुरिसक्कारपरक्कमे । से तेणटेण' *गोयमा ! एव वुच्चइ-जहा ण केवली भासेज्ज वा वागरेज्ज वा नो तहा ण सिद्धे भासेज्ज वा वागरेज्ज वा ।। १४५. केवली णं भते । उम्मिसेज्ज वा ? निम्मिसेज्ज वा ? हता उम्मिसेज्ज वा, निम्मिसेज्ज वा ॥ १४६. जहा ण भते । केवली उम्मिसेज्ज वा, निम्मिसेज्ज वा, तहा ण सिद्धे वि उम्मि सेज्ज वा निम्मसेज्ज वा ? नो इणद्वे समटे । एव चेव' । एव आउटेज्ज वा पसारेज्ज वा, एव ठाण वा सेज्ज वा निसीहिय वा चेएज्जा । १४७. केवली णं भते | इम रयणप्पभं पुढवि रयणप्पभापुढवीति जाणइ-पासइ ? हता जाणइ-पासइ ।। १४८ जहा णं भते ! केवली इम रयणप्पभ पुढवि रयणप्पभापुढवीति जाणइ-पासइ, तहा ण सिद्धे वि इमं रयणप्पभ पुढवि रयणप्पभापुढवीति जाणइ-पासइ ? हता जाणइ-पासइ॥ १४६. केवली णं भते ! सक्करप्पभ पुढवि सक्करप्पभापुढवीति जाणइ-पासइ ? एव चेव । एव जाव अहेसत्तम ।। १५०. केवली ण भते । सोहम्मं कप्प सोहम्मकप्पे त्ति जाणइ-पासह ? हता जाणइ-पासइ । एव चेव । एव ईसाण, एव जाव अच्चुय ॥ १५१. केवली ण भते ! गेवेज्जविमाण गेवेज्जविमाणे त्ति जाणइ-पासइ ? 'एवं चेव । एव अणुत्तरविमाणे वि ॥ १५२. केवली ण भंते ईसिंपन्भार पुढवि ईसिंपन्भारपुढवीति जाणइ-पासइ ? एवं चेव ।। १. सं० पा०-अणटाणे जाव अपुरिसक्कार । ४ आउटेज्ज (अ, स); आउट्टावेज्ज (क २. स० पा०-तेगटेण जाव वागरेज्ज । म), आउट्टावेज्ज (ख, ता); आउ टावेज्जा ३. भ० १४११४४।
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy