SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ भगवई राहुस्स ण देवस्स नव नामधेज्जा पण्णत्ता, त जहा-सिघाडए' जडिलए खतए खरए दद्दुरे मगरे मच्छे कच्छभे कण्हसप्पे । राहस्स ण देवस्स विमाणा पचवण्णा, पण्णत्ता, त जहा—किण्हा, नीला, लोहिया, हालिद्दा, सुक्किला। अत्थि कालए राहुविमाणे खजणवण्णाभे पण्णत्ते, अत्थि नीलए राहुविमाणे लाउयवण्णाभे पण्णत्ते, अत्थि लोहिए राहुविमाणे मजिट्ठवण्णाभे पण्णत्ते, अत्थि पीतए राहुविमाणे हालिद्दवण्णाभे पण्णत्ते, अत्थि सुक्किलए राहुविमाणे भासरासिवण्णाभे पण्णत्ते ।। जदा ण राह आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चदलेस्स पुरत्थिमेण पावरेत्ता ण पच्चत्थिमेण वीतीवयइ तदा ण पुरत्थिमेण चदे उवदंसेति, पच्चत्थिमेण राहू। जदा ण राहू पागच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चदलेस्स पच्चत्थिमेण आवरेत्ता ण पुरत्थिमेण वीतीवयइ तदा ण पच्चत्थिमेणं चदे उवदसेति, पुरत्थिमेण राह । एव जहा पुरस्थिमेण पच्चत्थिमेण य दो पालावगा भणिया एव दाहिणण उत्तरेण य दो आलावगा भाणियव्वा । एव उत्तरपुरत्थिमेण दाहिणपच्चत्थिमेण य दो पालावगा भाणियव्वा । एव दाहिणपुरत्थिमेण उत्तरपच्चत्थिमेण य दो आलावगा भाणियव्वा । एव चेव जाव तदा ण उत्तरपच्चत्थिमेण चदे उवदसेति, दाहिणपूरस्थिमेण राहू । जदा ण राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चदलेस्स आवरेमाणे-पावरेमाणे चिट्ठइ तदा ण मणुस्सलोए मणुस्सा वदति-एव खलु राहू चद गेण्हति, एव खलु राहू चदं गेहति । जदा णं राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चदलेस्स आवरेत्ता ण पासेण वीतीवयइ तदा ण मणुस्सलोए मणुस्सा वदति-एव खलु चदेण राहुस्स कुच्छी भिन्ना, एव खलु चदेण राहुस्स कुच्छी भिन्ना। जदा ण राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चदलेस्स आवरेत्ता ण पच्चोसक्कइ तदा ण मणुस्सलोए मणुस्सा वदति-एव खलु राहुणा चदे वते, एव खलु राहुणा चदे वते। जदा ण राह आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चदलेस्स अहे सपक्खि सपडिदिसिं आवरेत्ता ण चिट्ठइ तदा ण मणुस्सलोए मणुस्सा वदति-एव खलु राहुणा चदे घत्थे, एव खलु राहुणा चदे घत्थे ।। १२४ कतिविहे ण भते ! राहू पण्णत्ते ? गोयमा ! दुविहे राहू पण्णत्ते, त जहा-धुवराहू य, पव्वराहू य । तत्थ ण जे से धुवराह से ण बहुलपक्खस्स पाडिवए पन्नरसतिभागेण पन्नरसतिभागं १. सघाडए (ब)। २. सत्तए (अ); सतए (ख); खभए (स)। ३. अच्छभे (ब)। ४. चदस्स लेस (क, व, म)।
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy