________________
बारसम सतं (छट्टो उद्देसो)
५६७
गोयमा ! प्रत्येगतिया सव्वदव्वा पचवण्णा जाव फासा पण्णत्ता । प्रत्येगतिया सव्वदव्वा पचवण्णा जाव चउफासा पण्णत्ता । अत्येतिया सव्वदव्वा एगवण्णा, एगगधा, एगरसा, दुफासा पण्णत्ता । प्रत्येगतिया सव्वदव्वा श्रवण्णा जाव अफासा पण्णत्ता । एव सव्वपएसा वि, सव्वपज्जवा वि । तीयद्धा श्रवण्णा जाव फासा । एव प्रणागयद्धा वि, सव्वद्धा वि ॥
११९ जीवे ण भते ! गब्भ वक्कममाणे कतिवण्ण, कतिगध, कतिरस, कतिफास
परिणाम' परिणमइ ?
गोयमा ! पचवण्ण, दुगध, पचरस, अट्ठफास परिणाम' परिणमइ ॥
कम्मो विभत्ति-पदं
१२०. कम्मो णं भते । जीवे नो कम्मो विभत्तिभाव परिणमइ ? कम्मो ण जए नो कम्म विभत्तिभाव परिणमइ ?
हता गोयमा | कम्मो ण जीवे नो ग्रकम्मो विभत्तिभाव परिणमइ, कम्मनो णं जए नो प्रकम्मो विभत्तिभाव • परिणमइ ॥ १२१ सेव भते ! सेव भते । ति ॥
छट्ठो उद्देसो
चंद-सूर- गहण पदं
१२२. रायगिहे जाव' एव वयासी - बहुजण ण भते । अण्णमण्णस्स एवमाइक्खइ जाव' एव परूवेइ - एव खलु राहू चद गेण्हति एव खलु राहू चद गेण्हति ॥ १२३. से कहमेय भते । ? एव
गोयमा ! जण्ण से बहुजणे अण्णमण्णस्स एवमाइक्खइ जाव जे ते एवमाहसु मिच्छ ते एवमाहसु, ग्रह पुण गोयमा ! एवमाइक्खामि जाव' एव परूवेमिएव खलु राहू देवे महिड् ढीए जाव' महेसक्खे' वरवत्थघरे वरमल्लघरे वरगधधरे वराभरणधारी ।
१. X (ता) 1
२. X ( ता ) ।
३. स० पा०त चैव जाव परिणमइ ।
४. म० ११५१ ।
५. भ० १1४-१० 1
६. भ० १।४२० ।
७. भ० १।४२१ ।
८. भ० ३।४ ।
C. महेसक्के (व); महसोक्खे (म ) ।