SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ नवमं सतं (बत्तीसइमो उद्देसो) ४२६ गगेया ! सतो नेरइया उववज्जति, नो असतो नेरइया उववज्जति, सतो असुरकुमारा उववज्जति, नो असतो असुरकुमारा उववज्जति जाव' सतो वेमाणिया उववज्जति, नो असतो वेमाणिया उववज्जति, सतो नेरइया उव्वट्टति, नो असतो नेरइया उन्वट्टति जाव सतो वेमाणिया चयति, नो असतो वेमाणिया चयति ।। १२२ से केणद्वेण भते । एव वुच्चइ–सतो नेरइया उववज्जति, नो असतो नेरइया उववज्जति जाव सतो वेमाणिया चयति, नो असतो वेमाणिया चयति ? से नण भे' गगेया। पासेण अरहया पुरिसादाणीएण सासए लोए बुइए अणादीए अणवदग्गे "परित्ते परिवुडे हेट्ठा विच्छिण्णे, मज्झे सखित्ते, उप्पि विसाले; अहे पलियकसठिए, मज्झे वरवइरविग्गहिए, उप्पि उद्धमुइगाकारसठिए। तसि च ण सासयसि लोगसि अणादियसि अणवदग्गसि परित्तसि परिवुड सि हेट्ठा विच्छिण्णसि, मज्झे सखित्तसि, उप्पि विसालसि, अहे पलियकसठियसि, मज्झे वरवइरविग्गहियसि, उप्पि उद्धमुइगाकारसठियसि अणता जीवघणा उप्पज्जित्ता-उप्पज्जित्ता निलीयति, परित्ता जीवघणा उप्पज्जित्ता-उप्पज्जित्ता निलीयति । से भूए उप्पण्णे विगए परिणए, अजीवेहि लोक्कइ पलोक्कइ°, जे लोक्कइ से लोए। से तेणद्वेण गगेया एव वुच्चइ-जाव सतो वेमाणिया चयति, नो असतो वेमाणिया चयति ॥ सतो परतो वा जाणणा-पदं १२३ सय' भते । एतेव' जाणह, उदाहु असय, असोच्चा एतेव जाणह, उदाह सोच्चा–सतो नेरइया उववज्जति, नो असतो नेरइया उववज्जति जाव सतो वेमाणिया, चयति, नो असतो वेमाणिया चयति ? गगेया | सय एतेव जाणामि, नो असय, असोच्चा एतेव जाणामि, नो सोच्चासतो नेरइया उववज्जति, नो असतो नेरइया उववज्जति जाव सतो वेमाणिया चयति, नो असतो वेमाणिया चयति ।। १२४ से केणटेण भते । एव वुच्चइ–५ सय एतेव जाणामि, नो असय, असोच्चा एतेव जाणामि, नो सोच्चा–सतो नेरइया उववज्जति, नो असतो नेरइया उववज्जति जाव सतो वेमाणिया चयति °, नो असतो वेमाणिया चयति ? १ ते (अ)। २ स० पा०-जहा पचमसए जाव जे। ३ सत (क, ता)। ४ एव (अ, क); एते एव (ता), एय एव (ब) ५ स० पा०-त चेव जाव नो।
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy