SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ भगवई २९ नंतर-निरतर-उववज्जणादि-पद २२० सतर' भते । नेरइया उववज्जति निरंतर नेरडया उववज्जति सतरं असरकमारा उववज्जति निरतरं असुरकुमारा उववज्जति जाव सतर वेमाणिया उववज्जति निरतर वेमाणिया उववज्जति ? सतर नेरइया उबट्टति निरतर नेरइया उव्वट्टति जाव सतर वाणमतरा उव्वट्टति निरतर वाणमतरा उव्वट्टति ? संतर जोइसिया चयति निरतरं जोइसिया चयति सतर वेमाणिया चयति निरतर वेमाणिया चयति ? गंगेया ! सतर पि नेरइया उववज्जति निरतरं पि नेरइया उववज्जति जाव सतर पि थणियकुमारा उववज्जति निरतर पि थणियकुमारा उववज्जति, नो सतर पुढविक्काइया उववज्जति निरतरं पुढविक्काइया उववज्जति, एव जाव वणस्सइकाइया। सेसा जहा नेरइया जाव सतर पि वेमाणिया उववज्जति निरतर पि वेमाणिया उववज्जति । सतर पि नेरइया उव्वट्टति निरतर पि नेरइया उव्वति, एव जाव थणियकुमारा । नो सतर पुढविक्काइया उव्वट्टति निरतर पुढविक्काइया उव्वति, एव जाव वणस्सइकाइया। सेसा जहा नेरइया, नवर-जोइसियवेमाणिया चयति अभिलावो जाव सतर पि वेमाणिया चयति निरतर पि वेमाणिया चयति ॥ सतो असतो उववज्जणादि-पदं सनो भते । नेरइया उववज्जति, असतो' नेरइया उववज्जति, सतो असरकुमारा उववज्जति जाव सतो वेमाणिया उववज्जति, असतो वेमाणिया उववज्जति ? सतो नेरइया उव्वट्टति, असतो नेरइया उव्वट्टति, सतो असुरकुमारा उव्वट्टति जाव सतो वेमाणिया चयति, असतो वेमाणिया चयति ? १. सातर (क, ता, व, म)। नेरइया उववज्जति ? गगेया ! सतो नेरइया २ अस्मिन् प्रकरणे द्वयोर्वाचनायोमिश्रण दृश्यते।। उववज्जति, नो असतो नेरइया उववज्जति । प्रथमा वाचना किञ्चित् सक्षिप्तास्ति, द्वितीया एव जाव वेमाणिया। च किञ्चिद् विस्तृता । एतन् मिश्रण वृत्ति- 'सतो भते ! नेरइया उबट्टति ? असतो रचनात उत्तरकालमेव जात सम्भाव्यते, नेरइया उव्वट्टति ? गगेया ! सतो नेरइया तेनैव वृत्तिकृता नास्मिन् विषये किञ्चिद् । उवट्टति, नो असतो नेरइया उन्वति । लिखितम् । आदर्गेषु च प्राप्यते । अस्माभि- एव जाव वेमाणिया, नवर-जोइसियवृत्तिमनुसृत्य एका वाचना स्वीकृता, द्वितीया । वेमाणिएसु चयंति भाणियव्व ।' च पाठान्तरे न्यस्ता, यथा ३ असओ (ता)। 'सतो भते । नेरइया उववज्जति ? असतो
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy