SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३१० भगवई २१५ तेण कालेन तेण समएण समणस्स भगवन महावीरस्स जेट्टे प्रवासी इदभूई नाम अणगारे 'गोयमे गोत्तेण" जाव' भिक्खायरियाए ग्रमाणे ग्रहापज्जतं भत्त-पाण पडिग्गाहित्ता रायगिहाम्रो' 'नगराम्रो पडिनिक्खमइ, ग्रतुरियमचवलमसभत' जुगतरपलोयणाए दिट्ठीए पुरनो रिय सोहेमाणे सोहेमाणे तेसि अण्णउत्थियाण श्रदूरसामतेण वीईवयति || I २१६ तएण ते अण्णउत्थिया भगव गोयम दूरसामतेण वीईवयमाण पासति, पासित्ता अण्णमण्ण सद्दावेति, सद्दावेत्ता एव वयासी - एव खलु देवाणुप्पिया ! ग्रम्हं इमा कहा अविप्पकडा', अय च ण गोयमे ग्रम्ह दूरसामंतेण वीईवयइ, तसे खलु देवाणुप्पिया । ग्रम्ह गोयम एयमट्ठ पुच्छित्तए त्ति कट्टु अण्णमण्णस्स ति एयम पडणंति, पडिणित्ता जेणेव भगव गोयमे तेणेव उवागच्छति, उवागच्छित्ता भगव गोयम एव वयासी - एव खलु गोयमा । तव धम्माय रिए धम्मोवदेसए समणे नायपुत्ते पच प्रत्थिकाए पण्णवेति, त जहा - धमत्थिकाय जाव पोलथिका । त चेव जाव' रूविकाय जीवकाय पण्णवेति । से कहमेय गोयमा ! एव कालोदाइस्स समाहाणपुव्वं पव्वज्जा- पद ? २१७ तए ण से भगव गोयमे ते अण्णउत्थिए एव वयासी - नो खलु वय देवाणुप्पिया ! अस्थिभाव नत्थि त्ति वदामो, नत्थिभावं प्रत्थि त्ति वदामो । अम्हे ण देवाणुप्पिया | सव्व अस्थिभाव प्रत्थि त्ति वदामो, सव्वं नत्थिभाव नत्थि त्ति वदामो । त चेयसा— खलु तुब्भे देवाणुप्पिया ! एयमट्ठ सयमेव पच्चुवेक्खहत्ति कट्टु ते अण्णउत्थिए एव वदासी', वदित्ता जेणेव गुणसिलए चेइए, जेणेव समणे भगव महावीरे तेणेव उवागच्छइ जाव" भत्त-पाण पडिदसेति, पडिदसेत्ता समण भगव महावीर वंदइ नमसइ, वदित्ता नमसित्ता नच्चासण्णे जाव" पज्जुवासति ॥ २१८ तेण कालेण तेण समएण समणे भगवं महावीरे महाकहापडिवण्णे या वि होत्था । कालोदाई य तं देस हव्वमागए । कालोदाईति । समणे भगव महावीरे कालोदाइ १. गोयमगोत्ते ण ( अ, ता ) 1 २. एव जहा वितियसते यिठ्ठद्देस जाव ( अ, क, ता, व, म, स); भ० २।१०६ - १०६ । ३ स० पा०-- रायगिहाओ जाव अतुरियमच वलमसभंत जाव रिय । ४. भ० २।११० सूत्रे '० मसभते' इति पाठ स्वीकृतोस्ति । ५. अविउप्पकडा ( अ, क, व, म, वृपा) । ० ६. आगासत्थिकाय ( अ, क, व, म, स) 1 ७ भ० ७।२१३ । १० वेदसा ( अ, ता, म, वृपा) । वदति (ता, व, म) । एवं जहा नियठुद्देसए जाव ( अ, क, ता, ब, म, स), भ० २ ११० । ११ भ० ३।१३ ।
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy