SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ वी सत्त (नवमो उद्देसो) प्रोवारियलेण सोलसजोयणसहस्साइ आयाम - विक्खभेण, पण्णास जोयणसहस्साइ पच य सत्ताणउए जोयणसए किंचि विसेसूणे परिक्खेवेण सव्वप्पमाण वेमाणियप्पमाणस्स श्रद्ध नेयव्व ॥ नवमो उद्देसो समयखेत्त-पदं १२२ किमिद भते । समयखेत्ते त्ति पवच्चति गोयमा । अड्ढाइज्जा दीवा, दो य समुद्दा, एस ण एवइए समयखेत्तेति पच्चति ॥ १ एतदेव वाचनान्तरे उक्तम् - 'चत्तारि परिवाडीओ पासायवडेसगारण अद्धद्धहीणाओ (वृ), राय० सू० २०४-२०८ । २ जी० ३ । ११३ ? १२३ तत्थ णं प्रय जबुद्दीवे दीवे सव्वदीव - समुद्दाण सव्वब्भतरे । एव जीवाभिगमवत्तव्वया नेयव्वा जाव' अभितर पुक्खरद्ध जोइसविहूण' ॥ ३ वाचनान्तरे तु 'जोइस अट्ठ विहरण' ति इत्यादि बहु दृश्यते, तत्र 'जबुद्दीवे गं भते । कइ चदा पभासिंसु वा ३ ? कति सूरीया तविसु वा ३ ? कइ नक्खत्ता जोइ जोइसु वा ३ ? इत्यादिकानि प्रत्येक ज्योतिष्कसूत्राणि, तथा - से केणद्वेण भते ! एव वुच्चइ जबुद्दीवे दीवे ?, गोयमा । जबुद्दीवे ण दीवे मदररस पव्वयस्स उत्तरे ण लवणस्स दाहिणे ग जाव तत्थ २ बहवे जवूरुक्खा जवूवण्णा जाव उवसोहेमाणा चिट्टति, से तेणट्टे गोयमा । एव वुच्चइ जबुद्दीवे दीवे इत्यादीनि प्रत्येकमर्थ सूत्राणि च सन्ति, तत तद्विहीन यथा भवत्येव जीवाभिगमवक्तव्यतया नेयं अस्योद्देशकस्य सूत्र 'जाव इमा गाह' त्ति सग्रहगाथा, सा च -- " अरहत समय वायर, विज्जू थरिया बलाहगा अगरणी । अगर निहि नड उवराग निग्ग मे वुड्ढवरण च (वृ) ।
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy