SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ११२ भगवई य जोयणसहस्साइ, दोण्णि य छलसीए जोयणसए किंचि विसेसाहिए परिक्खेवेणं,' मूले वित्थडे, मज्झे सखित्त, उप्पिं विसाले, वरवइरविग्गहिए' महामउंदसठाणसंठिए सव्वरयणामए अच्छे °सण्हे लण्हे घटे मढे निरए निम्मले निप्पंके निक्ककडच्छाए सप्पभे समिरिईए सउज्जोए पासादीएद रिसणिज्जे अभिरूवे पडिरूवे। से ण एगाए पउमवरवेइयाए, वणसडेण य सव्वनो समता सपरिक्खित्ते। पउमवरवेइयाए वणसडस्स य वण्णो । ११६ तस्स ण तिगिछिकूडस्स उप्पायपव्वयस्स उप्पि बहुसम-रमणिज्जे भूमिभागे पण्णत्ते-वण्णों ॥ १२० तस्स ण बहुसम-रमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे, एत्थ णं मह एगे पासायवडेसए पण्णत्ते-अड्ढाइज्जाइ जोयणसयाइ उड्ढ उच्चत्तेणं, पणुवीस जोयणसय विक्खभेण । पासायवण्णों । उल्लोयभूमिवण्णओ । अट्ठजोयणाई मणिपेढिया । चमरस्स सीहासण सपरिवार भाणियव्व ॥ १२१ तस्स ण तिगिछिकूडस्स दाहिणे ण छक्कोडिसए पणवन्नं च कोडोलो पणतीसं च सयसहस्साइ पण्णास च सहस्साइ अरुणोदए समुद्दे तिरिय वीइवइत्ता अहे रयणप्पभाए पुढवीए चत्तालीस जोयणसहस्साइं, ओगाहित्ता, एत्थ ण चमरस्स असुरिंदस्स असुरकुमाररण्णो चमरचचा नाम रायहाणी पण्णत्ता एग जोयणसयसहस्सं आयाम-विक्खभेण जबूदीवप्पमाणा। १ उव्वेहेण गोथुभस्स आवासपव्वयस्स पमाणेण नेयन्व, नवर उवरिल्ल पमाण मज्झे भाणियव्व जाव (क, ता, ब, वृ)। अ, म, स सकेतितादर्शषु द्वयोव योमिश्रण दृश्यते । २ ० विग्गहे (अ, व, स)। ३ स० पा०-अच्छे जाव पडिस्वे । ४ राय० सू० १८६-२०१ । ५. राय० सू० २४-३१ । ६ पण. (अ, स)। ७ राय० सू० २०४ । ८ राय० सू० २४-३४, भ० वृत्ति । ६. तच्चैवम्-तस्स ण सिंहासणस्स अवरुत्तरे ण, उत्तरे ण, उत्तरपुरत्यिमे णं, एत्थ ण चमरस्स चउसट्ठी सामाणियसाहस्सीण, चउसट्ठी भद्दासणसाहस्सीओ पण्णत्ताओ, एव पुरथिमे णं पचण्ह अग्गमहिसीण सपरिवाराण पच भद्दासणाइ सपरिवाराड, दाहिणपुरत्यिमे ण अभितरियाए परिसाए चउध्वीसाए 'देवसाहस्सीण चउव्वीस भद्दासणसाहस्सीओ, एव दाहिणे ण पच्चत्यिमे ण सत्तण्ह'अरिणयाहिवईण मज्झिमाए अट्ठावीस भद्दासणसाहस्सीओ, दाहिणपच्चत्थिमे ण वाहिराए वत्तीस भद्दासणसाहस्सीओ, सत्त भद्दासणाइ, चउद्दिस आयरक्खदेवाण चत्तारि भद्दासणसहस्सचउसट्ठीओ (१)। ।
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy