SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ : - ( २ ) दीहे, न हस्से, न वट्टे, न तंसे, न चउरंसें, न परिमंडले, न किण्हे, न नीले, न लोहिए, न हालिदे, न सुकिल्ले, न सुरभिगन्धे, न दुरभिगन्धे, न तित्ते, न कडुए, न कसाए, न अंबिले, न महुरे, न कक्खड़े, न मउए, न गुरुए, न लहुए, न सीए, न उण्हे, न निद्धे, न लुक्खे, न काऊ, न रहे, न संगे, न इत्थी, न पुरिसें, न अन्नहा, परिन्ने, सन्ने, उवमा न विज्जए, अरूवी सत्ता, अपयस्स पर्यं नत्थि । से न सद्दे, न रूवे, न गंधे, न रसे, न फासे । - आचारांगसूत्र प्रथमश्रुतस्कंच अध्याय ५ उद्देश ६ । 14 संस्कृत - व्याख्या 77 “सर्वे" निरवशेषाः "स्वराः” ध्वनय स्तस्मान्निवर्तन्ते तद् वाच्यवाचक-सम्बन्धे न प्रवर्तन्ते, तथाहि शब्दाः प्रवर्त्तमानाः रूप-रस-गन्ध— स्पर्शानामन्यतमे विशेषे संकेत - काल - गृहीते तत्तुल्ये वा प्रवर्त्तेरन, नचैतत्तत्र शब्दादिनां प्रवृत्तिनिमित्तमस्ति श्रतः शब्दानभिधेया मोक्षावस्थेति । न ·· 1 त्र्यस्रो, नं चतुरस्रो, न परिमण्डलो, न कृष्णो, न नीलो, न लोहितो, न हारिद्रो, न शुक्लो, न सुरभिगन्धो न दुरभिगन्धो न तिक्तो न कटुको, न कषायो, नाम्लो, न मधुरो, न कर्कशो, न मृदुः, न गुरुः, न • लघुः न शीतो, नोष्णो, न स्निग्धो, न रूक्षो, न कायवान्, न रुहः, न संगः, न स्त्री, न पुरुषः, नान्यथा, परिज्ञः, संज्ञः, उपमा न विद्यते, अरूपिणी सत्ता, अपदस्य पदं नास्ति स नः शब्दः, न रूपः, न गन्धः, न रसः, न स्पर्श:-1
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy