SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ जैनागमों में परमात्मवाद ___ * मङ्गलाचरणम् * अमूर्तस्य चिदानन्द - रूपस्य परमात्मनः । । निरञ्जनस्य सिद्धस्य, ध्यानं स्याद्रूपवर्जितम् ॥ . ....... इत्यजस्र स्मरन् योगी, तत्स्वरूपावलम्बनः । - तन्मयत्वमवाप्नोति, ग्राह्यग्राहकवजितम् ॥ अनन्यशरणीभूय, स तस्मिन् लीयते यथा। . ध्यात - ध्यानोभयाभावे, ध्येयमैक्यं यथा ब्रजेत् ॥ सोऽयं . समरसीभावः, · तदेकीकरणं मतम् । आत्मा यदपृथक्त्वेन, . लीयते परमात्मनि ।। अलक्ष्यं लक्ष्य-सम्बंधात्, स्थूलात्सूक्ष्म विचिन्तयेत्। . सालम्बाच्च निरालम्बं, तत्त्ववित् तत्त्वमंजसा ॥ एवं . चतुर्विधध्यानामृतमग्नं मुनेर्मनः । साक्षात्कृतजगत्तत्त्वं, विधत्ते शुद्धिमात्मनः ।। : - योगशास्त्र, प्रकाश १० परमात्मा का स्वरूप .. ....... ... मूल पाठ ... - *सव्वे संरा णियट्टन्ति, तक्का जत्थ न विज्जइ, मइ तत्थ न गाहिया, ओए, अप्पइट्ठाणस्सं खेयन्ने, से न . * सर्वे स्वराः निवर्तन्ते, तर्को यत्र न विद्यते, मतिस्तत्र न ग्राहिका, - प्रोजः, अप्रतिष्ठानस्य खेदज्ञः, सन दी?, न ह्रस्वो, न वृत्तो, न -
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy