SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ तृतीयो वर्गः ] भापाटीकासहितम् । [ ४३ महा० अव्भणुन्नाते समाणे हट्ट तुट्ठ जावजीवाए छट्ठ छट्टेणं अणिक्खितेणं तवोकस्मेणं अप्पाणं भावेमाणे विहरति । ततो नुस धन्योऽनगारो यस्मिन्नेव दिवसे मुण्डो भूत्वा यावत्प्रव्रजितस्तस्मिन्नेव दिवसे श्रमणं भगवन्तं महावीरं वन्दति, नमस्यति, वन्दित्वा नमस्कृत्य चैवमवादीत् " इच्छामि नु भदन्त ! त्वयाभ्यनुज्ञातः सन् यावज्जीवं षष्ठ - षष्ठेनानिक्षिसेनाचाम्ल - परिगृहीतेन तपः- कर्मणात्मानं भावयन् विहर्तुम् । षष्ठस्यापि च नु पारणके कल्प Sआचाम्लं प्रतिग्रहीतुं नो चैव न्वनाचाम्लम्, तदपि च संसृष्टं नो चैव न्वसंसृष्टम्, तदपि च नूज्झित- धर्मिकं नो चैव न्वनुज्झित-धर्मिकम्, तदपि च यदन्नं वहवः श्रमण-ब्राह्मणातिथि कृपण-वनीपका नावकाङ्क्षन्ति” "यथा सुखं देवानुप्रिय ! मां प्रतिबन्धं कुरु ।" ततो नु स धन्योऽनगारः श्रमणेन भगवता महावीरेणाभ्यनुज्ञातः सन् हृष्टस्तुष्टो यावज्जीवं षष्ठ- षष्ठेनानिक्षिप्तेन तपःकर्मणात्मानं भावयन् विहरति । पदार्थान्वयः -- तते-दीक्षा के अनन्तर गं - वाक्यालङ्कार के लिए है से - वह धने - धन्य अणगारे - अनगार जं चैव दिवस - जिसी दिन मुंडे - मुण्डित भवित्ता - हो कर जाव - यावत् पव्वतिते - प्रव्रजित हुआ तंचेव - उसी दिवसं-दिन समणं- श्रमण भगवं- भगवान् महावीरं - महावीर की वंदति- बन्दना करता है णमंसति २ - नमस्कार करता है और वन्दना तथा नमस्कार करके एवं - इस प्रकार व० - कहने लगा भंते ! - हे भगवन् । गं - पूर्ववत् इच्छामि - मैं चाहता हूं तुभेणं - आप की अणुण्याते समाणे - आज्ञा प्राप्त हो जाने पर जावज्जीवाए - जीवन पर्यन्त छडे - पष्ठ-पष्ट तप से प्रणिक्खिते - अनिक्षिप्त ( निरन्तर ) आयंबिलपरिग्ग
SR No.010856
Book TitleAnuttaropapatikdasha Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalay
Publication Year1936
Total Pages118
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy