SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ५४.] -प्रवेचनसार:समधिगतशुद्धात्मवृत्तीनां ग्लानगुरुबालवृद्धश्रमणानां वैयावृत्त्यनिमित्तमेव शुद्धात्मवृत्तिशून्यजनसंभाषणं प्रसिद्धं न पुनरन्यनिमित्तमपि ॥ ५३॥ अथैवमुक्तस्य शुभोपयोगस्य गौणमुख्यविभागं दर्शयति- . एसा पसत्थभूदा समणाणं वा पुणो घरत्थाणं । चरिया परेत्ति भणिदा ताएव परं लहदि सोक्खं ॥५४॥ एषा प्रशस्तभूता श्रमणानां वा पुनर्गृहस्थानाम् । ___ चर्या परेति भणिता तयैव परं लभते सौख्यम् ॥ ५४॥ · एवमेष शुद्धात्मानुरागयोगिप्रशस्तचर्यारूप उपवर्णितः शुभोपयोगः तदयं शुद्धात्मप्रकाशिकां समस्तविरतिमुपेयुषां कषायकणसद्भावात्प्रवर्तमानः शुद्धात्मवृत्तिविरुद्धरागसंगतस्वागौणः श्रमणानां, गृहिणां तु समस्तविरतेरभावेन शुद्धात्मप्रकाशनस्याभावात्कषायपयोगिनां वैयावृत्त्यं करोति तदाकाले तद्वैयावृत्त्यनिमित्तं लौकिकजनैः सह संभाषणं करोति न शेषकाल इति भावार्थः ॥ ५३ ॥ एवं गाथापञ्चकेन लौकिकव्याख्यानसंबन्धिप्रथमस्थलं गतम् । अथायं वैयावृत्त्यादिलक्षणशुभोपयोगस्तपोधनैर्गौणवृत्त्या श्रावकैस्तु मुख्यवृत्त्या कर्तव्य इत्याख्याति-भणिदा भणिता कथिता । का कर्मतापन्ना । चरिया चारित्रमनुष्ठानम् । किंविशिष्टा । एसा एषा प्रत्यक्षीभूता । पुनश्च किंरूपा । पसत्थभूदा प्रशस्तभूता धर्मानुरागरूपा । केषां संबन्धिनी । समणाणं वा श्रमणानां वा पुणो घरत्थाणं गृहस्थानां वा पुनरियमेव चर्या परेत्ति परा सर्वोत्कृष्टेति ताएव परं लहदि सोक्खं तयैव शुभोपयोगचर्यया परंपरया मोक्षसुखं लभते गृहस्थ इति । तथाहि-तपोधनाः शेषतपोधनानां वैयावृत्त्यं कुर्वाणाः सन्तः कायेन किमपि निरवद्यवैयावृत्त्यं कुर्वन्ति । वचनेन धर्मोपदेशं च । शेषमौषधान्नपानादिकं गृहस्थानामधीनं तेन कारणेन वैयावृत्त्यरूपो धर्मो गृहस्थानां मुख्यः तपोधनानां गौणः । द्वितीयं च कारणं निर्विकारचिच्चमत्कारभावनाप्रतिपक्षभूतेन विषयकषायनिमित्तोत्पन्नेनातरौद्रध्यानतो उन मुनियोंकी वैयावृत्त्यके लिये उन लोगोंसे वचनालाप करनेका निषेध नहीं है, अन्य कार्यके लिये निषेध है ॥ ५३ ॥ आगे शुभोपयोग किसके गौण है, और किसके मुख्य है, यह दिखलाते हैं-[एषा ] यह [प्रशस्तभूता] शुभरागरूप [चयों ] आचारप्रवृत्ति [श्रमणानां] मुनीश्वरोंके होती है, [वा पुनः ] और [गृहस्थानां] श्रावकोंके [परा ] उत्कृष्ट होती है, [इति भणिता] ऐसी परमागममें कही गई है, [तया एव ] उसी शुभरागरूप आचार प्रवृत्तिकर श्रावक [ परं सौख्यं] उत्कृष्ट मोक्ष सुखको [ लभते ] परम्पराकर पाता है । भावार्थ-शुद्धात्मामें अनुरागरूप जो शुभाचार है, वह शुद्धात्माकी प्रकाशनेवाली महाविरतिको प्राप्त मुनीश्वरोंके कषाय अंशके उदयसे गौणरूप प्रवर्तता है, क्योंकि यह शुभाचार शुद्धात्माके आचरणके विरोधी रागके सम्बंधसे होता है, और श्रावकके यह शुभाचार मुख्य है, क्योंकि गृहस्थके
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy