SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ -- रायचन्द्रजैनशास्त्रमाला-- [अ० ३, गा० ५१गृहस्थधर्मानुप्रवेशात् श्रामण्यात् प्रच्यवते । अतो या काचन प्रवृत्तिः सा सर्वथा संयमाविरोधेनैव विधातव्या । प्रवृत्तावपि संयमस्यैव साध्यत्वात् ॥ ५० ॥ अथ प्रवृत्तेविषयविभागे दर्शयति जोण्हाणं जिरवेक्वं सागारणगारचरियजुत्ताणं । अणुकंपयोवयारं कुव्वा लेबो जदि वि अप्पो ॥५१॥ जैनानां निरपेक्षं साकारानाकारचर्यायुक्तानाम् । अनुकम्पयोपकारं करोतु लेपो यद्यप्यल्पः ॥ ५१ ॥ या किलानुकम्पापूर्विका परोपकारलक्षणा प्रवृत्तिः सा खल्वनेकान्तमैत्रीपवित्रितचित्तेषु विराधना कर्तव्येत्युपदिशति-जदि कुणदि कायखेदं वेजावच्चत्थमुज्जदो यदि चेत् करोति कायखेदं षट्कायविराधनाम् । कथंभूतः सन् । वैयावृत्त्यर्थमुद्यतः समणो ण हवदि तदा श्रमणस्तपोधनो न भवति । तर्हि किं भवति । हवदि अगारी अगारी गृहस्थो भवति । कस्मात् । धम्मो सो सावयाणं से षट्कायविराधनां कृत्वा योऽसौ धर्मः स श्रावकाणां स्यात् न च तपोधनानामिति । इदमत्र तात्पर्यम्--योऽसौ स्वशरीरपोषणार्थ शिष्यादिमोहेन वा सावध नेच्छति तस्येदं व्याख्यानं शोभते यदि पुनरन्यत्र सावद्यमिच्छति वैयावृत्त्यादिस्वकीयावस्थायोग्ये धर्मकार्ये नेच्छति तदा तस्य सम्यक्त्वमेव नास्तीति ॥ ५० ॥ अथ यद्यप्यल्पलेपो भवति परोपकारे तथापि शुभोपयोगिभिर्धर्मोपकारः कर्तव्य इत्युपदिशति-कुव्वदु करोतु । स कः कर्ता । शुभोपयोगी पुरुषः । कं करोतु । अणुकंपयोवयारं अनुकम्पासहितोपकारं दयासंयमकी विरोधिनी होने, यह कहते हैं- वैयावृत्त्यर्थ उद्यतः] अन्य मुनीश्वरोंकी सेवाके लिये उद्यमवान् हुआ जो शुभोपयोगी मुनि वह [यदि ] जो [कायखेदं] पटूकायकी विराधनारूप हिंसाको [करोति ] करता है, तो वह [श्रमणः ] अपने संयमका धारक मुनि [न भवति] नहीं होता, किन्तु [अगारी भवति] गृहस्थ होता है, क्योंकि [सः] वह जीवकी विराधनायुक्त वैयावृत्यादि क्रिया [श्रावकाणां] गृहवासी श्रावकोंका [धर्मः] धर्म [ स्यात् ] है । भावार्थ-जो कोई सरागचारित्री मुनि अन्य सुनीश्वरोंकी शुद्धात्माचरणकी रक्षाके लिये वैयावृत्य क्रियाकर अपनेमें चिराधना करता है, वह गृहस्थधर्मको करता है, मुनिपदसे गिरता है, क्योंकि हिंसा सहित गृहस्थका धर्म है, इसलिये शुद्धोपयोगी मुनिके संयमका घात न होवे, इस तरह सेवादि क्रियामें प्रवर्तता है, क्योंकि अन्यकी सेवामें जो प्रवर्तता है, वह भी संयमकी ही वृद्धिके लिये । इस कारण संयमका घात करना योग्य नहीं है ॥ ५० ॥ आगे परोपकार प्रवृत्ति किसकी करे, यह भेद दिखलाते हैं-[साकारानाकारचायुक्तानां] श्रावक मुनिकी आचार क्रिया सहित जो [जैनानां] जिनमार्गानुसारी श्रावक और मुनि हैं, उनका [ निरपेक्षं ] फलकी अभिलाषा रहित होके [ अनुकम्पया ]
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy