SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ • रायचन्द्रजैनशाखमाला ३२४ [ अ० ३, गा० ३५ इन्द्रियच वधिचक्षुषः । अथ च तेऽपि रूपिद्रव्यमात्रदृष्टत्वेनेन्द्रियचक्षुभ्योऽविशिष्यमाणा क्षुष एव । एवममीषु समस्तेष्वपि संसारिषु मोहोपहततया ज्ञेयनिष्ठेषु सत्सु ज्ञाननिष्ठत्वमूलशुद्धात्मतत्त्वसंवेदनसाध्यं सर्वतश्चक्षुस्त्वं न सिद्ध्येत् । अथ तत्सिद्धये भगवन्तः श्रमणा आगमचक्षुषो भवन्ति । तेन ज्ञेयज्ञानयोरन्योन्यसंवलनेनाशक्यविवेचनत्वे सत्यपि स्वपरविभागमारचय्य निर्भिन्न महामोहाः सन्तः परमात्मानमवाप्य सततं ज्ञाननिष्ठा एवावतिष्ठन्ते । अतः सर्वमप्यागमचक्षुषैव मुमुक्षूणां द्रष्टव्यम् ॥ ३४ ॥ अथागमचक्षुषा सर्वमेव दृश्यत एवेति समर्थयति — सवे आगमसिद्धा अत्था गुणपजएहिं चित्ते हिं । जाणंति आगमेण हि पेच्छित्ता ते वि ते समणा ।। ३५ ।। सर्वे आगमसिद्धा अर्थी गुणपर्यायैचित्रैः । जानन्त्यागमेन हि दृष्ट्रा तानपि ते श्रमणाः ॥ ३५ ॥ आगमेन तावत्सर्वाण्यपि द्रव्याणि प्रमीयन्ते, अविशिष्टतर्कणस्य सर्वद्रव्याणामविरुद्धसवभूदाणि सर्वभूतानि सर्वसंसारिजीवा इत्यर्थः । देवा य ओहिचक्खू देवा अपि च सूक्ष्ममूर्तपुद्गलद्रव्यविषयावधिचक्षुषः सिद्धा पुण सबदो चक्खू सिद्धाः पुनः शुद्धबुद्धैकखभावजीवाजीव लोकाकाशप्रमितशुद्धा संख्येयसर्वप्रदेशचक्षुष इति । अनेन किमुक्तं भवति, सर्वशुद्धात्मप्रदेशे लोचनोत्पत्तिनिमित्तं परमागमोपदेशादुत्पन्नं निर्विकारं मोक्षार्थिभिः खसंवेदनज्ञानमेव भावनीयमिति ॥ ३४ ॥ अथागमलोचनेन सर्वं दृश्यत इति प्रज्ञापयति---. स आगमसिद्धा सर्वेऽप्यागमसिद्धा आगमेन ज्ञाताः । के ते । अत्था विशुद्धज्ञान - दोनों में समानता है, [ पुनः ] तथा [ सिद्धा: ] अष्टकर्म रहित सिद्धभगवान् [ सर्वतः चक्षुषः ] सब ओरसे नेत्रोंवाले हैं । भावार्थ- संसार में जितने संसारी जीव हैं, वे सब अज्ञानसे आच्छादित हैं, इस कारण परज्ञेय पदार्थो में मोहित हैं, ज्ञानस्वरूप शुद्धात्मज्ञानसे रहित हैं, इससे इनके अतीन्द्रिय सबका देखनेवाला नेत्र नहीं है, सर्वदर्शी तो एक सिद्धभगवान् हैं, उस सिद्धपदकी प्राप्तिके निमित्त जो मोक्षमार्गी महामुनि हैं, वे आगम-नेत्रके धारक होते हैं, उस आगम-नेत्रसे स्वरूप पररूपका भेद करते हैं । यद्यपि ज्ञेय ज्ञानकी परस्पर एकता हो रही है, भेद नहीं किया जाता है, तो भी आगम- नेत्र के बलसे लक्षणभेद जुदा जुदा किये जाते हैं, इस भेदविज्ञानकी शक्ति प्राणी महामोहको जीतता है, पीछे परमात्मतत्त्वको पाता है, तव निरन्तर अनन्त - ज्ञानमें तिष्ठता है । इसलिये सर्वदर्शी सिद्धपद के साधक आगमको जानकर मुक्तिके इच्छुक महामुनि सबको आगम-नेत्रसे देखते हैं, आगम बड़ा नेत्र है ॥ ३४ ॥ आगे आगम-नेत्रसे सव देखा जाता है, यह बात दृढ़ करते हैं । [ सर्वे अर्थाः ] सभी जीव अजीवादि पदार्थ हैं, वे [ चित्रैः ] नाना प्रकारके [ गुणपर्यायैः ] गुणपर्या 4 ·
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy