SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ३२.] --प्रवचनसार: ३१९ एकाग्रगतः श्रमणः एकाग्रं निश्चितस्य अर्थेषु । निश्चितिरागमत आगमचेष्टा ततो ज्येष्ठा ॥ ३२ ॥ श्रमणो हि तावदैकाग्र्यगत एव भवति । ऐकाग्र्यं तु निश्चितार्थस्यैव भवति । अर्थनिश्चयस्त्वागमादेव भवति । तत आगम एव व्यापारः प्रधानतरः, न चान्या गतिरस्ति । यतो न खल्वागममन्तरेणार्थी निश्चेतुं शक्यन्ते तस्यैव हि त्रिसमयप्रवृत्तत्रिलक्षणसकलपदार्थसार्थयाथात्म्यावगमसुस्थितान्तरङ्गगम्भीरत्वात् । न चार्थनिश्चयमन्तरेणैकाग्र्यं सिद्ध्येत् यतोऽनिश्चितार्थस्य कदाचिनिश्चिकीर्षाकुलितचेतसः समन्ततो दोलायमानस्यात्यन्ततरलतया कदाचिचिकीर्षाज्वरपरवशस्य विश्वं स्वयं सिसृक्षोर्विश्वव्यापारपरिणतस्य प्रतिक्षणत्रिंशद्गाथाभिः स्थलचतुष्टयेनापवादनामा 'द्वितीयान्तराधिकारः' समाप्तः । अतः परं चतुर्दशगाथापर्यन्तं श्रामण्यापरनामा मोक्षमार्गाधिकारः कथ्यते । तत्र चत्वारि स्थलानि भवन्ति, तेषु प्रथमतः आगमाभ्यासमुख्यत्वेन 'एयग्गमणो' इत्यादि यथाक्रमेण प्रथमस्थले गाथाचतुष्टयम् । तदनन्तरं भेदाभेदरत्नत्रयखरूपमेव मोक्षमार्ग इति व्याख्यानरूपेण 'आगमपुव्वा दिट्ठी' इत्यादि द्वितीयस्थले सूत्रचतुष्टयम् । अतःपरं द्रव्यभावसंयमकथनरूपेण 'चागो य अणारंभो' इत्यादि तृतीयस्थले गाथाचतुष्टयम् । तदनन्तरं निश्चयव्यवहारमोक्षमार्गोपसंहारमुख्यत्वेन 'मुज्झदि वा' इत्यादि चतुर्थस्थले गाथाद्वयम् । एवं स्थलचतुष्टयेन तृतीयान्तराधिकारे समुदायपातनिका । तद्यथारूप मोक्षमार्ग है, इस कारण एकता है । उस मोक्षमार्गका मूलसाधन जिनप्रणीत आगम है, इसलिये प्रथम ही सिद्धान्तकी प्रवृत्ति दिखलाते हैं-[एकाग्रगतः] जो ज्ञानदर्शन-चारित्रकी स्थिरताको प्राप्त हुये है, वह [श्रमणः] मुनि कहलाते हैं, और [अर्थेषु निश्चितस्य ] जीव अजीवादि पदार्थों के निश्चय ज्ञानवालेके [ऐकाय्यं] स्थिर भाव होता है, तथा [आगमतः निश्चितिः] सर्वज्ञ वीतरागप्रणीत सिद्धान्तसे पदार्थोका यथार्थ ज्ञान होता है, [ततः] इस कारण [ आगमचेष्टा] सिद्धान्तके अभ्यासकी प्रवृत्ति [ज्येष्ठा] प्रधान है। भावार्थ-मुनि वही है, जिसके ज्ञानदर्शन-चारित्र स्थिर हुए हैं, और जो जीव संशय-विमोह-विभ्रमसे रहित होकर जीवादि पदार्थों को जानता है, श्रद्धान करता है, उसके एकाग्रता होती है, तथा जो भगवंतप्रणीत आगमका अभ्यास करे, तो यथार्थ सव पदार्थोंका ज्ञाता देखनेवाला होता है, इस कारण पहले मोक्षमार्गीको सिद्धान्तके पठनकी प्रवृत्ति करनी योग्य है। सिद्धान्तके विना यथार्थ पदार्थोंका निश्चय नहीं किया जाता। त्रिकालवर्ती उत्पाद, व्यय, ध्रौव्यसहित द्रव्यगुण-पर्याय-लक्षणवाले सकल पदार्थों के समूहका यथार्थ ज्ञान अकेले उस आगमसे ही होता है, उसी ज्ञानसे अन्तरङ्ग स्थिरतासे गम्भीर होता है, इसलिये आगम ही से पदार्थोंका निश्चय होता है। जिसके पदार्थोका निश्चय न हो, वह पुरुप निश्चय स्वरूपमें आकुल चित्त हआ स्थिर भावको नहीं धारण कर सकता, सब जगह डाँवाँडोल रहता है। अत्यन्त
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy