SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ । १०५.] - प्रवचनसारः - २६३ २६३ अथोपलब्धशुद्धात्मा सकलज्ञानी किं ध्यायतीति प्रश्नमासूत्रयतिणिहदघणघादिकम्मो पच्चक्खं सवभावतचण्हू । णेयंतगदो समणो झादि कमढे असंदेहो ॥ १०५ ॥ निहतघनघातिकर्मा प्रत्यक्षं सर्वभावतत्त्वज्ञः। ज्ञेयान्तगतः श्रमणो ध्यायति कमर्थमसंदेहः ॥ १०५॥ लोको हि. मोहसद्भावे ज्ञानशक्तिप्रतिबन्धकसद्भावे च सतृष्णत्वादप्रत्यक्षार्थत्वानवच्छिनविषयत्वाभ्यां चाभिलषितं जिज्ञासितं संदिग्धं चार्थं ध्यायन् दृष्टः, भगवान् सर्वज्ञस्तु ध्यानव्याख्यानं तदन्यत्र कथितमस्ति ॥१०४॥ एवमात्मपरिज्ञानाद्दर्शनमोहक्षपणं भवतीति कथनरूपेण प्रथमगाथा, दर्शनमोहक्षयाचारित्रमोहक्षपणं भवतीति कथनेन द्वितीया, तदुभयक्षयेण मोक्षो भवतीति प्रतिपादनेन तृतीया चेत्यात्मोपलम्भफलकथनरूपेण द्वितीयस्थले गाथात्रयं गतम् । अथोपलब्धशुद्धात्मतत्त्वसकलज्ञानी किं ध्यायतीति प्रश्नमाक्षेपद्वारेण पूर्वपक्षं वा करोति-णिहदघणघादिकम्मो पूर्वसूत्रोदितनिश्चलनिजपरमात्मतत्त्वपरिणतिरूपशुद्धध्यानेन निहतघनघातिकर्मा । पच्चक्खं सवभावतचण्हू प्रत्यक्षं यथा भवति तथा सर्वभावतत्त्वज्ञः सर्वपदार्थपरिज्ञातखरूपः णेयंतगदो ज्ञेयान्तगतः ज्ञेयभूतपदार्थानां परिच्छित्तिरूपेण पारंगतः । एवं विशेषणत्रयविशिष्टः समणो जीवितमरणादिसमभावपरिणतात्मस्वरूपः श्रमणो महाश्रमणः सर्वज्ञः झादि कमई ध्यायति कमर्थमिति प्रश्नः । अथवा कमर्थ ध्यायति न कमपीत्याक्षेपः । कथंभूतः सन् । असंदेहो असन्देहः संशयादिरहित इति । अयमत्रार्थः-यथा कोऽपि देवदत्तो विषयसुखनिमित्तं विद्याराधनाध्यानं करोति यदा विद्या सिद्धा भवति तत्फलभूतं विषयसुखं च सिद्धं भवति तदाराधनाध्यानं न करोति, तथायं भगवानपि केवलज्ञानविद्यानिमित्तं तत्फलभूतानन्तसुखनिमित्तं च पूर्व छमस्थावस्थायां परम शुद्धताका कारण है ॥१०४॥ आगे कहते हैं, कि जिन केवलीभगवानने शुद्ध स्वरूपको पाया है, उनके भी ध्यान कहा गया है, वे केवली क्या ध्यान करते हैं, ऐसा प्रश्न करते हैं-[निहतघनघातिकर्मा] जिन्होंने अत्यंत दृढ़वद्ध घातियाकर्मोका नाश किया है, [प्रत्यक्षं ] परोक्षतासे रहित साक्षात् [ सर्वभावतत्त्वज्ञः] समस्तपदार्थोंके जाननेवाले [ज्ञेयान्तगतः] जानने योग्य पदार्थोंके पारको प्राप्त [असंदेहः] संशय, विमोह, विभ्रमसे रहित ऐसे [श्रमणः] महामुनि केवली [ कमर्थ ] किस पदार्थका [ ध्यायति] ध्यान करते हैं। भावार्थ-इस संसार में मोहकर्मके उदयसे ज्ञानके घातक कर्मके उदयसे ये संसारी जीव तृष्णावन्त हैं, इसलिये इन जीवोंको सकल पदार्थ प्रत्यक्ष नहीं होते, और सबके अंतःप्रविष्ट इनका ज्ञान नहीं है, इस कारण वांछित अर्थका ध्यान करते हैं, इनके तो ध्यानका होना संभव है, परंतु केवलीभगवान तो घातियाकर्म रहित हैं, समस्त पदार्थोके साक्षात्कार करनेवाले हैं, और
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy