SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ .. -- - - - --- २६२ - रायचन्द्रजैनशास्त्रमाला - [अ० २, गा० १०४निरोधः स्यात् । ततस्तन्मूलचञ्चलत्वविलयादनन्तसहजचैतन्यात्मनि स्वभावे समवस्थान स्यात् । तत्तु स्वरूपप्रवृत्तानाकुलैकाग्रसंचेतनत्वात् ध्यानमित्युपगीयते । अतः स्वभावावस्थानरूपत्वेन ध्यानमात्मनोऽनन्यत्वात् ध्यानमात्मैवेति ॥ १०४ ॥ रूपं मनो निरुध्य निश्चलं कृत्वा सो अप्पाणं हवदि झादा स एवंगुणयुक्तः पुरुपः खात्मानं भवति ध्याता । तेनैव शुद्धात्मध्यानेनात्यन्तिकी मुक्तिलक्षणां शुद्धिं लभत इति । ततः स्थितं शुद्धात्मध्यानाजीवो विशुद्धो भवतीति । किंच ध्यानेन किलात्मा शुद्धो जातः तत्र विषये चतुर्विधव्याख्यानं क्रियते । तथाहि--ध्यानं ध्यानसन्तानस्तथैकध्यानचिन्ता ध्यानान्वयसूचनमिति । तत्रैकाग्र्यचिन्तानिरोधो ध्यानम् । तच्च शुद्धाशुद्धरूपेण द्विधा । अथ ध्यानसन्तानः कथ्यते यत्रान्तर्मुहूर्तपर्यन्तं ध्यानं तदनन्तरमन्तर्मुहूर्तपर्यन्तं तत्त्वचिन्ता पुनरप्यन्तर्मुहूर्तपर्यन्तं ध्यानं पुनरपि ततः चिन्तेति प्रमत्ताप्रमत्तगुणस्थानवदन्तर्मुहूर्तेऽन्तर्मुहूर्ते गते सति परावर्तनमस्ति स ध्यानसन्तानो भण्यते । स च धर्मध्यानसंबन्धी । शुक्लध्यानं पुनरुपशमश्रेणिक्षपकश्रेण्यारोहणे भवति । तत्र चाल्पकालत्वात्परावर्तनरूपध्यानसन्तानो न घटते । इदानीं ध्यानचिन्ता कथ्यते यत्र ध्यानसन्तानवद्ध्यानपरावर्तो नास्ति ध्यानसंबन्धिनी चिन्तास्ति तत्र यद्यपि क्वापि काले ध्यानं करोति तथापि सा ध्यानचिन्ता भण्यते । अथ ध्यानान्वयसूचनं कथ्यते यत्र ध्यानसामग्रीभूता द्वादशानुप्रेक्षा अन्यद्वा ध्यानसंबन्धि संवेगवैराग्यवचनं व्याख्यानं वा तत् ध्यानान्वयसूचनमिति । अन्यथा वा चतुर्विधं ध्यानव्याख्यानं ध्याता ध्यानं फलं ध्येयमिति । अथवार्तरौद्रधर्म्यशुक्लविभेदेन चतुर्विध रोककर [खभावे समवस्थितः] अपने अनंत सहज चैतन्यस्वरूपमें [समवस्थितः] एकाग्र निश्चलभावमें ठहरता है, [स] वह पुरुष [आत्मानं] टंकोत्कीर्ण निज शुद्ध जीवद्रव्यका [ध्याता] ध्यान करनेवाला [भवति ] होता है। भावार्थजब यह आत्मा निर्मोही होता है, तब मोहके आधीन जो परद्रव्यमें प्रवृत्ति है, उसका अभाव होता है, और परप्रवृत्तिके अभावसे इन्द्रियोंके विषयोंमें वैराग्यभाव होता है, ऐसा होनेसे सहज ही मनका निरोध होता है। यह मन अत्यन्त चंचल है । जब इंद्रिय-विषयोंसे वैराग्यभाव होता है, तव विषयरूप आधारके अभावसे अपने आप चंचलपनेसे रहित होजाता है । जैसे समुद्रके मध्यमें जहाजका पक्षी उड़ उड़कर चारों दिशाओंमें वृक्षादि आधारके अभाव होनेसे अन्य आश्रयके विना जहाजके ही ऊपर आप ही से निश्चल होकर तिष्ठता-ठहरता है, उसी प्रकार यह मन भी वैराग्यभावसे परद्रव्यरूप इन्द्रिय विषय आधारके विना निराश्रय हुआ सहज ही निश्चल होता है, तब चंचलताके अभावसे स्वरूपमें एकाग्र होता है, उस एकाग्रतासे अनंत चैतन्यस्वरूपका स्वसंवेदन (अनुभव) रूप ध्यान होता है, उस ध्यानसे आत्मा शुद्ध होता है। इस कारण ध्यान
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy