SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ १०२.] -प्रवचनसारः २५९ किंचनाप्यन्यदसद्धेतमत्त्वेनाद्यन्तत्वात्परतः सिद्धत्वाच ध्रुवमस्ति । ध्रुव उपयोगात्मा शुद्ध आत्मैव । अतोऽध्रुवं शरीरादिकमुपलभ्यमानमपि नोपलभे शुद्धात्मानमुपलभे ध्रुवम् ॥१०१॥ अथैव शुद्धात्मोपलम्भात्किं स्यादिति निरूपयति जो एवं जाणित्ता झादि परं अप्पगं विसुद्धप्पा । सागारोऽणागारो खवेदि सो मोहदुग्गंठिं ॥ १०२॥ य एवं ज्ञात्वा ध्यायति परमात्मानं विशुद्धात्मा । सागारोऽनागारः क्षपयति स मोहदुर्ग्रन्थिम् ॥ १०२॥ अमुना यथोदितेन विधिना शुद्धात्मानं ध्रुवमधिगच्छतस्तस्मिन्नेव प्रवृत्तेः शुद्धात्मत्वं स्यात् । ततोऽनन्तशक्तिचिन्मात्रस्य परमस्यात्मन एकाग्रसंचेतनलक्षणं ध्यानं स्यात् , ततः अहो भव्याः सत्तुमित्तजणा शत्रुमित्रादिभावरहितादात्मनो भिन्नाः शत्रुमित्रादिजनाश्च । यद्येतत् सर्वमध्रुवं तर्हि किं ध्रुवमिति चेत् । धुवो ध्रुवः शाश्वतः। स कः। अप्पा निजात्मा । किंविशिष्टः। उवओगप्पगो त्रैलोक्योदरविवरवर्तित्रिकालविषयसमस्तद्रव्यगुणपर्याययुगपत्परिच्छित्तिसमर्थकेव'लज्ञानदर्शनोपयोगात्मक इति । एवमध्रुवत्वं ज्ञात्वा ध्रुवखभावे खात्मनि भावना कर्तव्येति तात्पर्यम् ॥ १०१ ॥ एवमशुद्धनयादशुद्धात्मलाभो भवतीति कथनेन प्रथमगाथा । शुद्धनयाच्छुद्धात्मलाभो भवतीति कथनेन द्वितीया । ध्रुवत्वादात्मैव भावनीय इति प्रतिपादनेन तृतीया। आत्मनोऽन्यदध्रुवं न भावनीयमिति कथनेन चतुर्थी चेति शुद्धात्मव्याख्यानमुख्यत्वेन प्रथमस्थले गाथाचतुष्टयं गतम् । अयैवं पूर्वोक्तप्रकारेण शुद्धात्मोपलम्भे सति किं फलं भवतीति प्रश्ने प्रत्युत्तरमाह--झादि ध्यायति जो यः कर्ता । कम् । अप्पगं निजात्मानम् । कथंभूतम् । परं परमानन्तज्ञानादिगुणाधारत्वात्परन्द्रिय विषयजन्य सुख दुःख [वा अथ] अथवा और [शत्रुमित्रजनाः] शत्रु मित्र आदिक लोक ये सभी संयोगजन्य पदार्थ [जीवस्य] आत्माके [ध्रुवाः] अविनाशी [न सन्ति] नहीं हैं, केवल [ उपयोगात्मकः ] ज्ञान दर्शनस्वरूप [आत्मा] शुद्धजीव [ध्रुवः] अविनाशी वस्तु है । भावार्थ-जो शरीरादिक भाव हैं, वे परद्रव्यसे तन्मयी हैं, आत्मासे भिन्न हैं, और अशुद्धताके कारण हैं । वे आत्माके कुछ नहीं लगते, विनाशीक हैं, और जो यह आत्मा है, वह अनादि अनंत है, उत्कृष्टसे उत्कृष्ट है, सदा सिद्धरूप है, ज्ञानदर्शनमयी है, और एक ध्रुव है। इस कारण मैं शरीरादि अध्रुव (विनाशीक ) वस्तुको अंगीकार नहीं करता हूँ, शुद्ध आत्माको ही प्राप्त होता हूँ ॥ १०१॥ आगे शुद्धात्माकी प्राप्तिसे क्या होता है, यह कहते हैं-[यः] जो [सागारः] अणुव्रती श्रावक तथा [अनागारः] मुनीश्वर [ एवं] पूर्वोक्त रीतिसे [ज्ञात्वा] स्वरूपको ध्रुव जानकर [ परमात्मान] सबसे उत्कृष्ट शुद्धात्माको [ध्यायति] एकाग्रपनेसे चिंतवन करता है, [सः]
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy