SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ २४४ रायचन्द्रजैनशास्त्रमाला - [ अ० २, गा० ८९ तत्र शुभाशुभत्वेन द्वैतानुवर्ति । तत्र मोहद्वेषमयत्वेनाशुभत्वं, रागमयत्वेन तु शुभत्वं चाशुभत्वं च । विशुद्धिसंक्लेशाङ्गत्वेन रागस्य द्वैविध्यात् भवति ॥ ८८ ॥ अथ विशिष्टपरिणामविशेषमविशिष्टपरिणामं च कारणे कार्यमुपचर्य कार्यत्वेन निर्दिशतिसुहपरिणामो पुष्णं असुहो पाव त्ति भणियमण्णेसु । परिणामो णण्णगदो दुक्खक्खयकारणं समये ॥ ८९ ॥ शुभपरिणामः पुण्यमशुभः पापमिति भणितमन्येषु । परिणामोऽनन्यगतो दुःखक्षयकारणं समये ॥ ८९ ॥ 1 द्विविधस्तावत्परिणामः परद्रव्यप्रवृत्तः खद्रव्यप्रवृत्तश्च । तत्र परद्रव्यप्रवृत्तः परोपरक्तत्वाद्विशिष्टपरिणामः, स्वद्रव्यप्रवृत्तस्तु परानुपरक्तत्वादविशिष्टपरिणामः । तत्रोक्तौ द्वौ विशिष्ट - बन्धे शुभाशुभसमस्तरागद्वेषविनाशार्थं समस्तरागाद्युपाविरहिते सहजानन्दैकलक्षणसुखामृतत्वभावे निजात्मद्रव्ये भावना कर्तव्येति तात्पर्यम् ॥ ८८ ॥ अथ द्रव्यरूपपुण्यपापबन्धकारणत्वा च्छुभाशुभपरिणामयोः पुण्यपापसंज्ञां शुभाशुभरहित शुद्धोपयोग परिणामस्य मोक्षकारणत्वं च कययति -- सुहपरिणामो पुण्णं द्रव्यपुण्यबन्धकारणत्वाच्छुभपरिणामः पुण्यं भण्यते असुहो पाव त्ति भणियं द्रव्यपापबन्धकारणत्वादशुभपरिणामः पापं भण्यते । केषु विषयेषु योऽसौ शुभाशुभपरिणामः । अण्णेसु निजशुद्धात्मनः सकाशादन्येषु शुभाशुभ वहिर्द्रव्येषु परिणामो णण्णगदो परिणामो नान्यगतोऽनन्यगतः खखरूपस्थ इत्यर्थः । स इत्यंभूतः शुद्धोंपयोगलक्षणः परिणामः दुक्खक्खयकारणं दुःखक्षयकारणं दुःखक्षयाभिधानमोक्षस्य कारणं भणिदो भणितः । क्क भणितः । समये परमागमे लब्धिकाले वा । किंच । मिथ्यादृष्टिसासादन मिश्र गुणस्थानत्रये तारतम्येनाशुभपरिणामो भवतीति पूर्व भणितमस्ति, अविरत देश विरतप्रमत्तसंयतसंज्ञगुणस्थानत्रये तारतम्येन शुभपरिणामश्च भणित, अप्रमत्तादिक्षीणकपायान्तगुणविपयराग अशुभ भाव है । इस प्रकार ये शुभाशुभ दो तरहके परिणाम बंधके ही कारण हैं. ॥ ८८ ॥ आगे बंधके कारणविशेष जो शुभाशुभपरिणाम हैं, उनको तथा मोक्षका कारण शुद्ध परिणामको कारणमें कार्यका उपचार करके कार्यरूपमें दिखलाते हैं - [ अन्येषु ] अपनी आत्मसत्तासे भिन्नरूप पंचपरमेष्टी आदिकों में [यः ] जो [ शुभपरिणामः ] भक्ति आदि प्रशस्तरागरूप परिणाम है, वह [ पुण्यं ] पुण्य है, और जो [ अशुभः ] परद्रव्यमें समत्व विषयानुराग अप्रशस्त ( खोटा ) राग परिणाम है, वह [ पापं ] पाप है, [ अनन्यगतः परिणामः ] जो अन्यद्रव्यमें नहीं प्रवर्ते, ऐसा वीतराग शुद्धोपयोगरूप भाव है, वह [दुःखक्षयकारणं ] दुःखके नाशका कारणरूप मोक्षस्वरूप है, [ इति ] ऐसा [ समये ] परमागम में [ भणितं ] कहा है । भावार्थ- परिणाम दो प्रकारका है, एक तो परद्रव्यमें प्रवर्तता है, दूसरा निजद्रव्य में प्रवर्तता हूँ। जो परद्रव्यमें प्रवर्तता है, वह कारणरूप विशेषता सहित है, इसलिये विशेष परिणाम
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy