SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ २४२ - रायचन्द्रजैनशास्त्रमाला- [अ० २, गा० ८७वन्तः प्रविशन्यपि तिष्ठन्त्यपि च । अस्ति चेजीवस्य मोहरागद्वेषरूपो भावो वध्यतोऽपि च । ततोऽवधार्यते द्रव्यवन्धस्य भाववन्धो हेतुः ॥ ८६ ॥ अथ द्रव्यवन्धहेतुत्वेन रागपरिणाममात्रस्य भाववन्धस्य निश्चयवन्धत्वं साधयति रत्तो बंधदि कम्म मुच्चदि कम्मेहिं रागरहिदप्पा । एसो वंधसमासो जीवाणं जाण णिच्छयदो॥ ८७ ॥ __ रक्तो बध्नाति कर्म मुच्यते कर्मभी रागरहितात्मा । ____ एष वन्धसमासो जीवानां जानीहि निश्चयतः ।। ८७॥ यतो रागपरिणत एवाभिनवेन द्रव्यकर्मणा बध्यते न वैराग्यपरिणतः, अभिनवेन द्रव्यकर्मणा रागपरिणतो न मुच्यते वैराग्यपरिणत एव, संस्पृश्यतैवामिनवेन द्रव्यकर्मणा चिरसंचितेन पुराणेन च न मुच्यते रागपरिणतः, मुच्यत एव संस्पृश्यतैवाभिनवेन द्रव्यकर्मणा चिरस्थितिकालपर्यन्तं तिष्ठन्ति हि स्फुटम् । न केवलं तिष्ठन्ति जंति स्वकीयोदयकालं प्राप्य फलं दत्वा गच्छन्ति, बज्झति केवलज्ञानाद्यनन्तचतुष्टयव्यक्तिरूपमोक्षप्रतिपक्षभूतवन्धस्य कारणं रागादिकं लब्ध्वा पुनरपि द्रव्यबन्धरूपेण वध्यन्ते च । अत एतदायातं रागादिपरिणाम एव द्रव्यवन्धकारणमिति । अथवा द्वितीयव्याख्यानम्-प्रविशन्ति प्रदेशबन्धास्तिष्ठन्ति स्थितिबन्धाः फलं दत्वा गच्छन्त्यनुभागबन्धा बध्यन्ते प्रकृतिवन्धा इति ॥ ८६ ॥ एवं त्रिविधवन्धमुख्यतया सूत्रद्वयेन तृतीयस्थलं गतम् । अथ द्रव्यवन्धकारणत्वान्निश्चयेन रागादिविकल्परूपो भावबन्ध एव बन्ध इति प्रज्ञापयति- रत्तो बंधदि कम्मं रक्तो वनाति कर्म । रक्त एव कर्म बध्नाति नच वैराग्यपरिणतः मुंचदि कम्मेहिं रागरहिदप्पा मुच्यते कर्मभ्यां रागरहितात्मा मुच्यत एव शुभाशुभकर्मभ्यां रागरहितात्मा न च वध्यते एसो वंधसमासो एप प्रत्यक्षीभूतो बन्धसंक्षेपः । जीवाणं जीवानां संवन्धी जाण णिच्छयदो जानीहि त्वं हे शिप्य, निश्चयतो द्वेप, मोह, भावके अनुसार अपनी स्थिति लेकर ठहरते हैं, उसके वाद [यान्ति] अपना फल देकर क्षय होजाते हैं । भावार्थ-जो पहले तो जीवके रागादि अशुद्धोपयोगरूप भावबंध होता है, उसके बाद द्रव्यबंध होता है। इस कारण द्रव्यवंधका कारण भाववंध जानना। प्रकृति और प्रदेशबंध योगपरिणामसे होते हैं, स्थिति और अनुभागबंध राग द्वेषरूप कपाय परिणामसे होते हैं ।। ८६ ॥ आगे द्रव्यबंधका कारण रागादि भाव है, इसलिये रागादि भावको ही निश्चयवंध दिखलाते हैं-[रक्तः] जो जीव परद्रव्यमें रागी है, वही [कर्म] ज्ञानावरणादि कर्मोको [वनाति ] बाँधता है, [रागरहितात्मा] और जो रागभावकर रहित है, वह [कर्मभिः ] सब कर्मकलंकोंसे [मुच्यते] मुक्त होता है। [निश्चयतः] निश्चयनयकर [जीवानां] संसारी आत्माओंके [एपः] यह रागादि विभावरूप अशुद्धोपयोग ही भावबंध है, ऐसा [बन्धसमास:] बंधका संक्षेप कधन [जानीहि ] हे शिष्य; तू समझ । भावार्थ-जो जीव रागभावकर
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy