SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ८४.] २३९ अयमात्मा सर्व एव तावत्सविकल्पनिर्विकल्पपरिच्छेदात्मकत्वादुपयोगमयः । तत्र यो हि नाम नानाकारान् परिच्छेद्यानर्थानासाद्य मोहं वा रागं वा द्वेषं वा समुपैति स नाम तैः परप्रत्ययैरपि मोहरागद्वेपैरुप रक्तात्मस्वभावत्वान्नीलपीतरक्तोपाश्रयप्रत्ययनीलपीतरक्तत्वैरुपरक्तस्वभावः स्फटिकमणिरिव स्वयमेक एव तद्भावद्वितीयत्वाद्बन्धो भवति ॥ ८३ ॥ अथ भावबन्धयुक्तिं द्रव्यबन्धखरूपं च प्रज्ञापयति 3 • प्रवचनसारः - - भावेण जेण जीवो पेच्छदि जाणादि आगदं विसये । रज्जदि तेणेव पुणो बज्झदि कम्म त्ति उवदेसो ॥ ८४ ॥ भावेन येन जीवः पश्यति जानात्यागतं विषये । रज्यति तेनैव पुनर्बध्यते कर्मेत्युपदेशः ॥ ८४ ॥ अयमात्मा साकारनिराकारपरिच्छेदात्मकत्वात्परिच्छेद्यतामापद्यमानमर्थजातं येनैव मोहरूपेण रागरूपेण द्वेषरूपेण वा भावेन पश्यति जानाति च तेनैवोपरज्यत एव। योऽयमुपनिर्विषयपरमात्मखरूपभावना विपक्षभूतान्विविधपञ्चेन्द्रियविपयान् । जो हि पुणो यः पुनरित्यंभूतोऽस्ति जीवो हि स्फुटं, तेहि संबंधो तैः संबद्धो भवति तैः पूर्वोक्तरागद्वेषमोहैः कर्तृभूतमोह रागद्वेषरहितजीवस्य शुद्धपरिणामलक्षणं परमधर्ममलभमानः सन् स जीवो बद्धो भवतीति । अत्र योऽसौ रागद्वेषमोहपरिणामः स एव भावबन्ध इत्यर्थः ॥ ८३ ॥ अथ भावबन्धयुक्तिं द्रव्यबन्धखरूपं च प्रतिपादयति-भावेण जेण भावेन परिणामेन येन जीवो जीवः कर्ता पेच्छदि जाणादि निर्विकल्पदर्शन परिणामेन पश्यति स विकल्पज्ञानपरिणामेन जानाति । किं कर्मतापन्नं, आगदं विसये आगतं प्राप्तं किमपीष्टानिष्टं वस्तु पञ्चेन्द्रियविषये रज्जदि तेणेव पुणो रज्यते तेनैव पुनः आदिमध्यान्तवर्जितं रागादिदोषरहितं चइष्ट अनिष्ट विषयोंको [ प्राप्य ] पाकर [ मुह्यति ] मोही होता है, [ वा ] अथवा [ रज्यति ] रागी होता है, अथवा [ प्रद्वेष्टि ] द्वेषी होता है, [ सः ] वह [ पुनः ] फिर [तैः] उन राग, द्वेष, मोह भावोंसे [ बद्धः ] बँधा हुआ है । भावार्थ - यह संसारी जीव इंद्रियोंके विषयोंमें उपयोगी होता हुआ राग, द्वेप, मोहभावको प्राप्त होता है। वे राग, द्वेष, मोहभाव परके निमित्तसे होते हैं । यद्यपि यह आत्मा एकभावस्वरूप है, परंतु राग, द्वेष, मोहभावके परिणमनसे द्वैतभावरूप हुआ है, इससे बंध है । जैसे स्फटिकमणि स्वभावसे एक स्वेतभावरूप है, परंतु नील पीत रक्तवस्तु के संबंधसे नील पीत रक्तरूप दूसरे परिणामको प्राप्त होता है, तदाकार संबंधको धारण करता है, उसी प्रकार यह आत्मा परसंयोग से राग, द्वेष, मोहभावरूप भावबंध से बँधता है ॥ ८३ ॥ आगे भावबंधके अनुसार द्रव्यबंधका स्वरूप दिखलाते हैं - [ जीवः ] आत्मा [ येन भावेन ] जिस राग, द्वेप, मोहभावकर [ विषये ] इंद्रियों के विषय में [ आगतं ] आये हुए इट अनिष्ट पदार्थको [ पश्यति ] देखता है, [ जानाति ] जानता है, [तेन एव ]
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy