SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ५४.]... . प्रवचनसार: २२७ हि परिणामकत्वेन बन्धसाधनत्वात् । न खल्वेकगुणात् स्निग्धरूक्षत्वाद्वन्ध इत्यपवादः एकगुणस्निग्धरूक्षत्वस्य हि परिणम्यपरिणामकत्वाभावेन बन्धस्यासाधनत्वात् ॥ ७३॥ अथ परमाणूनां पिण्डत्वस्य यथोदितहेतुत्वमवधारयति- . . णिद्धत्तणेण दुगुणो चदुगुणणिद्धेण बंधमणुभवदि। . लुफ्खेण वा तिगुणिदो अणु बज्झदि पंचगुणजुत्तो ॥ ७४ ॥ स्निग्धत्वेन द्विगुणश्चतुर्गुणस्निग्धेन बन्धमनुभवति । __ रूक्षेण वा त्रिगुणितोऽणुर्वध्यते पञ्चगुणयुक्तः ॥ ७४॥ ... यथोदितहेतुकमेव परमाणूनां पिण्डत्वमवधार्यं द्विचतुर्गुणयोस्त्रिपञ्चगुणयोश्च द्वयोः निग्धयोः द्वयो रूक्षयोर्द्वयोः स्निग्धरूक्षयोर्वा परमाण्वोर्बन्धस्य प्रसिद्धेः । उक्तं च "णिद्धा बन्धो भवतीत्यर्थः, किंतु विशेपोऽस्ति । आदिपरिहीणा आदिशब्देन जलस्थानीयं जघन्यस्निग्धत्वं घालुकास्थानीयं जघन्यरूक्षत्वं भण्यते ताभ्यां विहीना आदिपरिहीना बध्यन्ते । किंच-परमचैतन्यपरिणतिलक्षणपरमात्मतत्त्वभावनारूपधर्मध्यानशुक्लध्यानबलेन यथा जघन्यस्निग्धशक्तिस्थानीये क्षीणरागत्वे सति जघन्यरूक्षशक्तिस्थानीये क्षीणद्वेषत्वे च सति जलवालुकयोरिव जीवस्य बन्धो न भवति, तथा पुद्गलपरमाणोरपि जघन्यस्निग्धरूक्षशक्तिप्रस्तावे बन्धो न भवतीत्यभिप्रायः ॥ ७३ ॥ अथ तमेवार्थ विशेषेण समर्थयति-गुणशब्दवाच्यशक्तिद्वययुक्तस्य स्निग्धपरमाणोश्चतुर्गुणः स्निग्धेन रूक्षेण वा समशब्दसंज्ञेन तयैव त्रिशक्तियुक्तरूक्षस्य पञ्चगुणरूक्षेण स्निग्धेन वा विषमसंज्ञेन द्विगुणाधिकत्वेन सति बन्धो भवतीति ज्ञातव्यम् । अयं तु विशेषः[यदि ] जो [आदिपरिहीनाः] जघन्य अंशसे रहित [समतः] गिनतीकी समानतासे [व्यधिकाः] दो अंश अधिक होवें, तब [बध्यन्ति ] आपसमें वधते हैं, अन्यरीतिसे नहीं । भावार्थ-स्निग्ध रूक्ष गुणमें अनंत अंश भेद हैं, परंतु एक परमाणु दूसरे परमाणुसे तब बँधता है, जब कि दो अंश अधिक स्निग्ध अथवा रूक्ष गुणका परिणमन हो, क्योंकि दो ही अंशकी अधिकतासे बंध होनेकी योग्यता परमागममें दिखलाई है, अन्य प्रकारसे बंध नहीं होता, पूर्वोक्त परिणमनसे ही होता है । एक अंशरूप स्निग्ध रूक्ष भाव परिणत परमाणुसे बंध नहीं होता, क्योंकि अति जघन्यभावमें घंधपरिणाम होनेकी अयोग्यता है । इस कारण एक अंशकर बंध नहीं होता ॥७३॥ आगे किस तरह बंध होता है, यह दिखलाते हैं-लिग्धत्वेन] चिकनेपनेसे [द्विगुणः] दो अंशरूप परिणत परमाणु [चतुर्गुणस्निग्धेन] चार अंशरूप परिणत हुए परमाणुसे [बंध] बंध अवस्थाको [अनुभवति] प्राप्त होता है, [वा] अथवा [रूक्षेण] रूखेपनेसे [त्रिगुणितः] तीन अंशरूप परिणत परमाणु [पञ्चगुणयुक्तः] पाँच अंशरूप परिणत हुए परमाणुसे संयुक्त हुआ [ अनुबध्यते] बंधको प्राप्त होता है । गावार्थ-एक परमाणुमें दो अंश स्निग्ध हों, तथा दूसरे परमाणुमें चार अंश हों, तो
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy