SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ७२.] - प्रवचनसारः - २२५ नामविरोधेन सद्भावात् स्निग्धो वा रूक्षो वा स्यात् । तत एव तस्य पिण्डपर्यायपरिणतिरूपा द्विप्रदेशादित्वानुभूतिः । अथैवं स्निग्धरूक्षत्वं पिण्डत्वसाधनम् ॥ ७१॥ . अथ कीदृशं तत्स्निग्धरूक्षत्वं परमाणोरित्यावेदयति एगुत्तरमेगादी अणुस्स णिद्धत्तणं च लुक्खत्तं । परिणामादो भणिदं जाव अणंतत्तमणुभवदि ॥७२॥ एकोत्तरमेकाधणोः स्निग्धत्वं च रूक्षत्वम् ।। परिणामाद्भणितं यावदनन्तत्वमनुभवति ॥ ७२ ॥ परमाणोहि तावदस्ति परिणामः तस्य वस्तुस्वभावत्वेनानतिक्रमात् । ततस्तु परिणामादुदिरूपं बन्धमनुभवतीति । तथाहि-यथायमात्मा शुद्धबुद्धैकखभावेन बन्धरहितोऽपि पश्चादशुद्धनयेन स्निग्धस्थानीयरागभावेन रूक्षस्थानीयद्वेषभावेन यदा परिणमति तदा परमागमकथितप्रकारेण बन्धमनुभवति । तथा परमाणुरपि स्वभावेन बन्धरहितोऽपि यदा बन्धकारणभूतस्निग्धरूक्षगुणेन परिणतो भवति तदा पुद्गलान्तरेण सह विभावपर्यायरूपं बन्धमनुभवतीत्यर्थः ॥ ७१ ।। अथ कीदृशं तत्स्निग्धरूक्षत्वमितिपृष्टे प्रत्युत्तरं ददाति-एगुत्तरमेगादी एकोत्तरमेकादि । किम् । णिद्धत्तणं च लुक्खत्तं स्निग्धत्वं रूक्षत्वं च कर्मतापन्नं भणिदं भणितं कथितम् । किं पर्यन्तम् । जाव अणंतत्तमणुभवदि अनन्तत्वमनन्तपर्यन्तं यावदनुभवति प्राप्नोति । कस्मात्सकाशात् । परिणामादो परिणतिविशेषात्परिणामित्वादित्यर्थः । कस्य संवन्धि । अणुस्स अणोः पुद्गलपरमाणोः । तथाहि-यथा जीवे जलाजागोमहिषीक्षीरे स्नेहवृद्धिवत्स्नेहस्थानीयं रागत्वं रूक्षस्थानीयं - द्वेषत्वं बन्धकारणभूतं जघन्यविशुद्धसंक्लेशस्थानीयमादिं कृत्वा परमागमकथितक्रमेणोत्कृष्टविशुद्धसंक्लेशपर्यन्तं वर्धते । तथा पुद्गलपरमाणुमात्र है, और इसमें वर्णादि पाँच गुण अविरोधी पाये जाते हैं, तथा प्रगट शब्द पर्याय रहित है, इस कारण यह शुद्ध परमाणु कहा जाता है । इसमें स्निग्ध रूक्ष गुण हैं, इन गुणोंके परिणमनेसे ही एक परमाणु दूसरे परमाणुसे मिल जाता है, इस कारण पिंडरूप स्कंधपर्याय हो जाता है, और वह अनेकप्रदेशी भी कहा जाता है ॥ ७१ ॥ आगे परमाणुओंमें स्निग्ध रूक्ष गुण किस तरहका है, यह कहते हैं-[अणोः] परमाणुके [परिणामात्] स्निग्ध, रूक्ष, गुणमें अनेक प्रकारकी परिणमन शक्ति होनेसे [एकादि] एकसे लेकर [एकोत्तरं] एक एक बढ़ता हुआ तबतक [लिग्धत्वं] चिकनभाव [वा ] अथवा [रूक्षत्वं ] रूक्षभाव [ भणितं ] कहा गया है। [यावत् ] जबतक कि [ अनन्तत्वं ] अनंत भेदोंको [ अनुभवति ] प्राप्त होजाता है। भावार्थ-परमाणुमें स्निग्ध रूक्ष गुण हैं, उन गुणोंकी अनंत प्रकार परिणति होती है, इसलिये स्निग्ध रूक्ष गुणके अनंत भेद हो जाते हैं। वे भेद इस तरहके होते कि जिनका दूसरा फिर अंश नहीं होता, उन्हींका नाम अविभागप्रतिच्छेद भी प्र० २९
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy