SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ६४.] . . . . . -प्रवचनसारः -- - २१७ चैतन्यानुविधायिपरिणामत्वात् । स तु ज्ञानं दर्शनं च साकारनिराकारत्वेनोभयरूपत्वाचैत-. न्यस्य । अथायमुपयोगो द्वेधा विशिष्यते शुद्धाशुद्धत्वेन । तत्र शुद्धो निरुपरागः, अशुद्धः सोपरागः । स तु विशुद्धिसंक्लेशरूपत्वेन द्वैविध्यादुपरागस्य द्विविधः शुभोऽशुभश्च ॥६३॥ अथात्र क उपयोगः परद्रव्यसंयोगकारणमित्यावेदयतिउवओगो जदि हि सुहो पुण्णं जीवस्स संचयं जादि। . असुहो वा तध पावं तेसिमभावे ण चयमत्थि ॥१४॥ उपयोगो यदि हि शुभः पुण्यं जीवस्य संचयं याति । ____ अशुभो वा तथा पापं तयोरभावे न चयोऽस्ति ॥ ६४ ॥ उपयोगो हि जीवस्य परद्रव्यसंयोगकारणमशुद्धः । स तु विशुद्धिसंक्लेशरूपोपरागवशात् शुभाशुभत्वेनोपात्तद्वैविध्यः । पुण्यपापत्वेनोपात्तद्वैविध्यस्य परद्रव्यस्य संयोगकारणत्वेन सोऽपि ज्ञानदर्शनोपयोगधर्मानुरागरूपः शुभः असुहो विषयानुरागरूपो द्वेषमोहरूपश्चाशुभः । वाशब्देन शुभाशुभानुरागरहितत्वेन शुद्धः । उवओगो अप्पणो हव दि इत्थंभूतस्त्रिलक्षण उपयोग आत्मनः संबन्धीभवतीत्यर्थः ॥ ६३ ॥ अथोपयोगस्तावन्नरकादिपर्यायकारणभूतस्य कर्मरूपस्य परद्रव्यस्य संयोगकारणं भवति । तावदिदानी कस्य कर्मणः क उपयोगः कारणं भवतीति विचारयति-उवओगो जदि हि सुहो उपयोगो यदि चेत् हि. स्फुटं शुभो भवति । पुण्णं जीवस्स संचयं जादि तदा काले द्रव्यपुण्यं कर्तृ जीवस्य संचयमुपचयं वृद्धिं याति बध्यत स्वरूप हैं, [उपयोगः] वह चेतना परिणाम [ज्ञानदर्शनं] जानना देखनास्वरूप दो भेद [ भणितः] कहा गया है, [सः] वह ज्ञान दर्शनरूप दो प्रकार [आत्मनः] आत्माका [ उपयोगः] चैतन्य परिणाम [ हि] निश्चयसे [शुभः] शुभरूप [वा] अथवा [अशुभः] अशुभरूप [ भवति ] होता है। भावार्थ-जीवके साथ पौद्गलीक वर्गणाओंके बंधका कारण अशुद्ध चेतनास्वरूप उपयोग है, वह उपयोग आत्माका ज्ञान दर्शनरूप चैतन्यपरिणाम है। उनमें सामान्यचेतना 'दर्शन' है, और 'ज्ञान' विशेषचेतना है। यह ज्ञान, दर्शनरूप उपयोग शुद्ध अशुद्ध ऐसे दो प्रकारका है। जो वीतरागउपयोग है, वह तो 'शुद्धोपयोग' है, और जो सरागउपयोग है, वह 'अशुद्धोपयोग' है । यह अशुद्धोपयोग भी विशुद्ध (मंद कषाय ) और संक्लेश ( तीव्र कपाय ) के भेदसे दो प्रकारका है। विशुद्धरूप 'शुभोपयोग' है, और संक्लेशरूप 'अशुभोपयोग है, ॥ ६३ ॥ आगे शुभोपयोग अशुभोपयोग इन दोनोंमें परद्रव्यके संबंधका कारण बतलाते हैं । [ जीवस्य ] आत्माके [ यदि ] जो [ हि ] निश्चयकर [शुभः ] दान पूजा ... आदि क्रिया शुभरूप [उपयोगः] चैतन्यविकारमय अशुद्ध परिणाम होता है, [तदा] समय [ पुण्यं ] साताको उत्पन्न करनेवाला पुण्यरूप पुद्गलपिंड [ संचयं] होकर आत्माके प्रदेशोंमें बंधपनेको [ याति प्राप्त होता है, [ वा ] अथवा प्र० २८
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy