SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ २१६ - रायचन्द्रजैनशास्त्रमाला - [अ० २, गा० ६३विभागहेतुर्भवति ततः स्वरूपास्तित्वमेव स्वपरविभागसिद्धये प्रतिपदमवधार्यम् । तथाहि-- यचेतनत्वान्वयलक्षणं द्रव्यं यश्चेतनाविशेषत्वलक्षणो. गुणो यश्चेतनत्वव्यतिरेकलक्षणः पर्या-. यस्तत्रयात्मकं, या पूर्वोत्तरव्यतिरेकस्पर्शिना चेतनत्वेन स्थितिर्यावुत्तरपूर्वव्यतिरेकत्वेन चेतनस्योत्पादव्ययौ तत्रयात्मकं च स्वरूपास्तित्वं यस्य नु स्वभावोऽहं स खल्वयमन्यः । यच्चाचेतनत्वान्वयलक्षणं द्रव्यं योऽचेतनाविशेषत्वलक्षणो गुणो योऽचेतनत्वव्यतिरेकलक्षणः पर्यायस्तत्रयात्मकं, या पूर्वोत्तरव्यतिरेकस्पर्शिनाचेतनत्वेन स्थितिर्यावुत्तरपूर्वव्यतिरेकत्वेना-. चेतनस्योत्पादव्ययौ तत्रयात्मकं च स्वरूपास्तित्वम् । यस्य तु स्वभावः पुगलस्य स खल्वयमन्यः नास्ति मे. मोहोऽस्ति स्वपरविभागः ॥ ६२॥ - अथात्मनोऽत्यन्तविभक्तत्वाय परद्रव्यसंयोगकारणस्वरूपमालोचयति.: अप्पा उवओगप्पा उवओगो णाणदंसणं भणिदो। . सो वि.सुहो असुहो वा उवओगो अप्पणो हवदि ॥ ६३ ॥ ".. आत्मा उपयोगात्मा उपयोगो ज्ञानदर्शनं भणितः। सोऽपि. शुभोऽशुभो वा उपयोग आत्मनो भवति ॥ ६३॥ । आत्मनो हि परद्रव्यसंयोगकारणमुपयोगविशेषः उपयोगो हि तावदात्मनः स्वभावमुह्यति सोऽन्यद्रव्ये स तु भेदज्ञानी विशुद्धज्ञानदर्शनस्वभावमात्मतत्त्वं देहरागादिपरद्रव्ये मोहं न गच्छतीत्यर्थः ॥ ६२ ॥ एवं नरनारकादिपर्यायैः सह परमात्मनो विशेषभेदकथनरूपेण प्रथमस्थले गाथात्रयं गतम् । अथात्मनः पूर्वोक्तप्रकारेण नरनारकादिपर्यायैः सह भिन्नत्वपरिज्ञानं जातं, तावदिदानीं तेषां संयोगकारणं कथ्यते-अप्पा आत्मा भवति । कथंभूतः । उवओगप्पा चैतन्यानुविधायी योऽसावुपयोगस्तेन निवृत्तत्वादुपयोगात्मा । उवओगो णाणदसणं भणिदो स चोपयोगः सविकल्पं ज्ञानं निर्विकल्पं दर्शनमिति भणितः सो वि सुहो पाकर दर्शनमोहका उपशम अथवा क्षय करता है, उसी जीवको ऐसा भेद-विज्ञान होता है, कि जो चैतन्यवस्तुरूप द्रव्य है, चैतन्य परिणतिरूप पर्याय है, और जो चैतन्यरूप. गुण है, वह मेरा स्वरूप है। यही मेरा स्वरूप अपने चैतन्यपरिणामसे उत्पाद, व्यय, ध्रौव्यता लिये हुए अपने स्वरूपास्तित्वसे संयुक्त है । तथा जो यह मुझसे पर है, वह अचेतनद्रव्य है । वह अचेतनद्रव्य अपने अचेतनत्व गुण सहित है, अपने अचेतनपर्यायस्वरूप परिणमता है, और उत्पाद व्यय-ध्रौव्यको लिये हुए अपने खरूपास्तित्व संयुक्त है, इस कारण मेरे स्वरूपसे भिन्न पुद्गलका 'विकार जो यह मोह है; वह मेरा स्वरूप नहीं है, यह मुझे विश्वास है। इस प्रकार ज्ञानीके स्व और.. परका भेद होता है ॥ ६२ ॥ आगे सब प्रकारसे आत्माको भिन्न करनेके परद्रव्यके संयोगका कारण दिखलाते हैं-[आत्मा] जीवद्रव्य [उपयोगात्मा] 4
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy