SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ १७५ कर्मोपाधिसान्निध्यासद्भावात्कर्म तस्य फलं सौख्यलक्षणाभावाद्विकृतिभूतं दुःखम् । एवं ज्ञानकर्मकर्मफलखरूपनिश्चयः ॥ ३२ ॥ ३३. ] प्रवचनसारः अथ ज्ञानकर्मकर्मफलान्यात्मत्वेन निश्चिनोति अप्पा परिणामप्पा परिणामो णाणकम्मफलभावी । तम्हा णाणं कम्मं फलं च आदा मुणेदवो ॥ ३३ ॥ आत्मा परिणामात्मा परिणामो ज्ञानकर्मफलभावी । तस्मात् ज्ञानं कर्म फलं चात्मा मन्तव्यः ॥ ३३ ॥ आत्मा हि तावत्परिणामात्मैवं, परिणामः स्वयमात्मेति स्वयमुक्तत्वात् । परिणामस्तु चेतनात्मत्वेन ज्ञानं कर्म कर्मफलं वा भवितुं शीलः, तन्मयत्वाच्चेतनायाः । ततो ज्ञानं कर्म शुद्धोपयोगपरिणतिरूपं कर्म तस्य फलमनाकुलत्वोत्पादकं परमानन्दैकरूपसुखामृतमिति । एवं ज्ञानकर्मकर्मफलचेतनाखरूपं ज्ञातव्यम् ॥ ३२ ॥ अथ ज्ञानकर्मकर्मफलान्यभेदनयेनात्मैव भवतीति प्रज्ञापयति – अप्पा परिणामप्पा आत्मा भवति । कथंभूतः । परिणामात्मा परिणाम - स्वभावः । कस्मादिति चेत् 'परिणामो सयमादा' इति पूर्व स्वयमेव भणितत्वात् । परिणामः कथ्यते परिणामो णाणकम्मफलभावी परिणामो भवति । किं विशिष्टः । ज्ञानकर्मफलभावी ज्ञानकर्मकर्मफलरूपेण भवितुं शील इत्यर्थः । तम्हा तस्मादेव तस्मात्कारणात् । णाणं पूर्वसूत्रोक्ता ज्ञानचेतना । कम्मं तत्रैवोक्तलक्षणा कर्मचेतना । फलं च पूर्वोक्तलक्षणफलचेतना च । आदा मुणेदवो इयं चेतना त्रिविधाप्यभेदनयेनात्मैव मन्तव्यो ज्ञातव्य कर्मफल है, तथा जो अशुभ द्रव्यकर्मके संबंधसे असाताका उदय होना, वह सुखभाव - से रहित विकाररूप दुःखनामा कर्मफल है । इस प्रकार कर्मफलके वेदनेरूप जो आत्माका परिणमन वह कर्मफल चेतना है । ऐसे ज्ञानचेतना १ कर्मचेतना २ कर्मफलचेतना ३ ये तीन भेद चेतनाके कहे गये हैं ॥ ३२ ॥ आगे ज्ञान - कर्म-कर्म फल ये अभेद नयसे आत्मा ही है, ऐसा दिखलाते हैं - [ आत्मा ] जीव [ परिणामात्मा ] परिणाम स्वभाववाला है, [ परिणामः ] और परिणाम [ ज्ञानकर्मफलभावी ] ज्ञानरूप - कर्मरूप - कर्मफलरूप होनेको समर्थ है । [ तस्मात् ] इस कारण [ज्ञानं ] ज्ञान [ कर्म ] कर्मपरिणाम [च] और [ फलं ] कर्मफल परिणाम ये ही [ आत्मा ] जीवस्वरूप [ मन्तव्यः ] जानने चाहिये । भावार्थ - आत्मा परिणाम स्वभाववाला सदाकाल से है । वह परिणाम ज्ञानपरिणाम - कर्मपरिणाम - कर्मफलपरिणाम, इस तरह तीन भेद सहित है । परिणाम और परिणामी में एकता होने से परिणामसे जुदा आत्मा नहीं है, इसलिये अभेदनयकी अपेक्षासे तीन परिणामोंरूप आत्मा ही है । अशुद्ध द्रव्य कथन की अपेक्षा तो कर्मपरिणाम और कर्मफलपरिणामसे एकता है, फल तथा जब शुद्ध द्रव्यार्थिकनयकी अपेक्षा ली जावे, तब आत्माके परद्रव्यका संबंध होना, असंभव
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy