SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ १७४ - रायचन्द्रजैनशास्त्रमाला- [अ० २, गा० ३२ज्ञानमर्थविकल्पः कर्म जीवेन यत्समारब्धम् । तदनेकविधं भणितं फलमिति सौख्यं वा दुःखं वा ॥ ३२ ॥ अर्थविकल्पस्तावत् ज्ञानम् । तत्र कः खल्वर्थः, स्वपरविभागेनावस्थितं विश्वं, विकल्पस्तदाकारावभासनम् । यस्तु मुकुरुन्दहृदयाभोग इव युगपदवभासमानवपराकारार्थविकल्पस्तद् ज्ञानम् । क्रियमाणमात्मना कर्म, क्रियमाणः खल्वात्मा प्रतिक्षणं तेन तेन भावेन भवता यः सद्भावः स एव कर्मात्मना प्राप्यत्वात् । तत्त्वेकविधमपि द्रव्यकर्मोपाधिसन्निधिसद्भावासद्भावाभ्यामनेकविधम् । तस्य कर्मणो यन्निष्पाद्यं सुखदुःखं तत्कर्मफलम् । तत्र द्रव्यकोपाधिसान्निध्यसद्भावात्कर्म तस्य फलमनाकुलत्वलक्षणं प्रकृतिभूतं सौख्यं, यत्तु द्रव्यअढवियप्पं ज्ञानं मल्यादिभेदेनाष्टविकल्पं भवति । अथवा पाठान्तरं णाणं अट्ठवियप्पो ज्ञानमर्थविकल्पः तथाह्यर्थः परमात्मादिपदार्थ अनन्तज्ञानसुखादिरूपोऽहमिति, रागाद्याश्रवास्तु मत्तो भिन्ना इति स्वपराकारावभासेनादर्श इवार्थपरिच्छित्तिसमर्थो विकल्पः विकल्पलक्षणमुच्यते । स एव ज्ञानं ज्ञानचेतनेति । कम्मं जीवेण जं समारद्धं कर्म जीवेन यत्समारब्धं बुद्धिपूर्वकमनोवचनकायव्यापाररूपेण जीवेन यत्सम्यकर्तुमारब्धं तत्कर्म भण्यते । सैव कर्मचेतनेति तमणेगविधं भणिदं तच्च कर्म शुभाशुभशुद्धोपयोगभेदेनानेकविधं त्रिविधं भणितमिदानीं 'फलचेतना कथ्यते-फलं ति सोक्खं व दुक्खं वा फलमितिसुखं दुःखं वा विषयानुरागरूपं यदशुभोपयोगलक्षणं कर्म तस्य फलमाकुलत्वोत्पादकं नारकादिदुःखें, यच्च धर्मानुरागरूपं शुभोपयोगलक्षणं कर्म तस्य फलं चक्रवर्त्यादिपञ्चेन्द्रियभोगानुभवरूपं, तच्चाशुद्धनिश्चयेन सुखमप्याकुलोत्पादकत्वात् शुद्धनिश्चयेन दुःखमेव । यच्च रागादिविकल्परहितहैं-[अर्थविकल्पः] स्वपरका भेद लिये हुए जीवादिक पदार्थोंको भेद सहित तदाकार जानना, वह [ज्ञानं] ज्ञानभाव है, अर्थात् आत्माका ज्ञानभावरूप परिणमना, उसे ज्ञानचेतना कहते हैं, और [जीवेन ] आत्माने [यत् समारब्धं ] अपने कर्तव्यसे समय समयमें जो भाव किये हैं, [तत्कर्म ] वह भावरूप कर्म है, [अनेकविधं] वह शुभादिकके भेदसे अनेक प्रकार है, उसीको कर्मचेतना कहते हैं । [वा ] और [सौख्यं ] सुखरूप [वा] अथवा [दुःखं ] दुःखरूप [फलं] उस कर्मका फल है [इति भणितं] ऐसा जिनेन्द्रदेवने कहा है। भावार्थ-जैसे दर्पण तदाकाररूप हुआ भेद सहित घटपटादि पदार्थोको प्रतिविम्बित करता है, उसी प्रकार ज्ञान एक ही कालमें स्वपर पदार्थोको प्रगट करता है। इस तरह ज्ञानभावरूप आत्माके परिण• मनको ज्ञानचेतना कहते हैं । जो समय समयमें पुद्गलकर्मके निमित्तसे जैसे जैसे परिणाम करता है, उन परिणामोंको भावकर्म अथवा कर्मचेतना कहते हैं। वह कर्म पुद्गलके निमित्तसे ही शुभ अशुभरूप अनेक भेदोंवाला हो जाता है, और शुभ द्रव्य- . 'कर्मके संबंधसे जो आत्माके साताका उदय होना, वह अनाकुलरूप इंद्रियाधीन सुखरूप
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy