SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २०.1 । . -प्रवचनसार: १५७ . अथ सदुत्पादमनन्यत्वेन निश्चिनोति जीवो भवं भविस्सदि णरोऽमरो वा परो भवीय पुणो। किं दवत्तं पजहादि ण चयदि अण्णो कहं हवदि ॥ २०॥ .. जीवो भवन् भविष्यति नरोऽमरो वा परो भूत्वा पुनः। किं द्रव्यत्वं प्रजहाति न त्यजत्यन्यः कथं भवति ॥ २० ॥ द्रव्यं हि तावद्रव्यत्वभूतानामन्वयशक्तिं नित्यमप्यपरित्यजद्भवति सदेव । यस्तु द्रव्यस्य पर्यायभूताया व्यतिरेकव्यक्तेः प्रादुर्भावः तस्मिन्नपि द्रव्यत्वभूताया अन्वयशक्तेरप्रच्यवनात् द्रव्यमनन्यदेव । ततोऽनन्यत्वेन निश्चीयते द्रव्यस्य सदुत्पादः । तथाहि-जीवो द्रव्यं भवन्नारकतिर्यग्मनुष्यदेवसिद्धत्वानामन्यतमेन पर्यायेण द्रव्यस्य पर्यायदुर्ललितवृत्तित्वादवश्यमेव भविष्यति । स हि भूत्वा च तेन किं द्रव्यभूतामन्वयशक्तिमुज्झति, मिति ॥ १९ ॥ अथ पूर्वोक्तमेव सदुत्पादं द्रव्यादभिन्नत्वेन विवृणोति-जीवो जीवः कर्ता भवं भवन् परिणमन् सन् भविस्सदि भविष्यति तावत् । किं किं भविष्यति । निर्विकारशुद्धोपयोगविलक्षणाभ्यां शुभाशुभोपयोगाभ्यां परिणम्य णरोऽमरो वा परो नरो देवः परस्तिर्यडारकरूपो वा निर्विकारशुद्धोपयोगेन सिद्धो वा भविष्यति भवीय पुणो एवं पूर्वोक्तप्रकारेण पुनर्भूत्वापि । अथवा द्वितीयव्याख्यानम् । भवन् वर्तमानकालापेक्षया भविष्यति भाविकालापेक्षया भूत्वा भूतकालापेक्षया चेति कालत्रये चैवं भूत्वापि । किं दवत्तं पजहदि किं द्रव्यत्वं परित्यजति ण चयदि द्रव्यार्थिकनयेन द्रव्यत्वं न त्यजति द्रव्याद्भिन्नो न भवति । अण्णो कहं हवदि अन्यो भिन्नः कथं भवति । किंतु द्रव्यान्वयशक्तिऔर सदुत्पादमें जो द्रव्य है, सो पर्याय ही हैं । द्रव्य और पर्याय आपसमें अभेदरूप हैं, परंतु नयके भेदसे भेदरूप हैं ॥ १९॥ आगे सदुत्पादको पर्यायसे अभेदरूप वतलाते हैं-[जीवः] आत्मा [भवन् ] द्रव्यस्वभावरूप परिणमन करता हुआ [नरः] मनुष्य वा [ अमरः] देव [वा] अथवा [परः] अन्य अर्थात् नारकी, तिर्यच, सिद्ध इन सब पर्यायरूप [भविष्यति] होवेर्गा, [ पुनः] और [भूत्वा] पर्यायस्वरूप होकर [किं] क्या [द्रव्यत्वं] अपनी द्रव्यत्वशक्तिको [प्रजहाति ] छोड़ सकता, है ? कभी नहीं, और जब [न जहत्] अपने द्रव्यत्वस्वभावको नहीं छोड़ सकता तो [अन्यः कथं भवति] अन्य स्वरूप कैसे हो सकता है ? कदापि नहीं हो सकता। भावार्थ-यह जीवद्रव्य नारकी, तिर्यच, देवता, मनुष्य, सिद्ध इन सबकी अनंत पर्यायोंको धारण करता है । यद्यपि यह जीव पर्यायोंसे अनेक स्वरूप होगया है, तो भी अपने द्रव्यपने स्वभावको नहीं छोड़ता है। और जव अनेक पर्यायोंके धारण करनेपर भी अपनी द्रव्यत्व-शक्तिको नहीं छोड़ता, तो अन्यरूप कभी नहीं हो सकता, जो नारकी था, वही तिर्यच पर्यायमें है, वही मनुष्य हो जाता है, वही देवता तथा सिद्ध
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy