SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ - रायचन्द्र जैनशास्त्रमाला - [ अ० १, गा० ७८ यसनिगलयोरिवाहङ्कारिकं विशेषमभिमन्यमानोऽहमिन्द्रपदादिसंपदां निदानमिति निर्भरतरं धर्मानुरागमवलम्बते स खलूपरक्तचित्तभित्तितया तिरस्कृतशुद्धोपयोगशक्तिरासंसारं शारीरं दुःखमेवानुभवति ॥ ७७ ॥ अथैवमवधारितशुभाशुभोपयोगाविशेषः समस्तमपि रागद्वेषद्वैतमपहासयन्नशेषदुःखक्षयाय सुनिश्चितमनाः शुद्धोपयोगमधिवसति— एवं विदित्थो जो दस ण रागमेदि दोसं वा । उवओगविसुद्ध सो खवेदि देहुग्भवं दुक्खं ॥ ७८ ॥ एवं विदितार्थो यो द्रव्येषु न रागमेति द्वेषं वा । उपयोगविशुद्धः सः क्षपयति देहोद्भवं दुःखम् ॥ ७८ ॥ यो हि नाम शुभानामशुभानां च भावानामविशेषदर्शनेन सम्यक् परिच्छिन्नवस्तुस्वतथाहि-द्रव्यपुण्यपापयोर्व्यवहारेण भेदः, भावपुण्यपापयोस्तत्फलभूतसुखदुःखयोश्चाशुद्धनिश्चयेन भेदः, शुद्धनिश्वयेन तु शुद्धात्मनोऽभिन्नत्वाद्भेदो नास्ति । एवं शुद्धनयेन पुण्यपापयोरभेदं योऽसौ न मन्यते स देवेन्द्रचक्रवर्तिबलदेववासुदेवकामदेवादिपदनिमित्तं निदानबन्धेन पुण्यमिच्छन्निमहशुद्धात्मतत्त्वविपरीतदर्शनचारित्र मोहप्रच्छादितः सुवर्णलोहनिगडद्वयसमानपुण्यपापद्वयबद्धः सन् संसाररहितशुद्धात्मनो विपरीतं संसारं भ्रमतीत्यर्थः ॥ ७७ ॥ अथैवं शुभाशुभयोः समानवपरिज्ञानेन निश्चितशुद्धात्मतत्वः सन् दुःखक्षयाय शुद्धोपयोगानुष्ठानं खीकरोति — एवं । विदित्थो जो एवं चिदानन्दैकखभावं परमात्मतत्त्वमेवोपादेयमन्यदशेषं हेयमिति हेयोपादेयपरिज्ञानेन विदितार्थतत्त्वो भूत्वा यः दव्वेसु ण रागमेदि दोसं वा निजशुद्धात्मद्रव्यादन्येषु शुभाशुभसर्वद्रव्येषु रागं द्वेषं वा न गच्छति उवओगविसुद्धो सो रागादिरहितशुद्धात्मानुभूतिलक्षणेन शुद्धोपयोगेन विशुद्धः सन् सः खवेदि देहुब्भवं दुक्खं तप्तलोहऔर पाप भेद मानता है, तथा सोने लोहेकी वेड़ियोंके समान अहमिंद्र, इन्द्र, चक्रवर्ती आदि संपदाओंके कारण अच्छी तरह से धर्मानुरागका अवलम्बन करता ( सहायता लेता ) है, वह पुरुष सराग भावों द्वारा शुद्धोपयोग शक्तिसे रहित हुआ जबतक संसार में है, तबतक शरीरादि संबंधी दुःखोंका भोगनेवाला होता है ॥ ७७ ॥ आगे कहते हैं, कि जो पुरुष शुभ अशुभोपयोग में एकता मानकर समस्त राग द्वेयोंको दूर करता है, वह संपूर्ण दुःखोंके नाश होनेके निमित्त निश्चल चित्त होकर शुद्धोपयोगको अंगीकार करता है - [ एवं ] इस प्रकार [ विदितार्थः ] पदार्थके स्वरूपको जाननेवाला [ यः ] जो पुरुष [ द्रव्येषु ] परद्रव्यों में [ रागं ] प्रीति भाव - [ वा ] अथवा [ द्वेषं ] द्वेप भावको [ न ] नहीं [ एति ] प्राप्त होता है, [ सः ] वह [ उपयोगविशुद्धः ] उपयोगसे निर्मल अर्थात् शुद्धोपयोगी हुआ [ देहोद्भवं दुःखं ] शरीरसे उत्पन्न हुए दुःखको [ क्षपयति ] नष्ट करता है। भावार्थ - जो ९८
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy