SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ ७७.] . . - प्रवचनसारः - हि सदशनोदन्यादिभिस्तृष्णाव्यक्तिभिरुपेतत्वात् अत्यन्ताकुलतया, विच्छिन्नं हि सदसद्वेद्योदयाच्यावितसद्वेद्योदयप्रवृत्ततयाऽनुभवत्वादुद्भूतविपक्षतया, बन्धकारणं हि सद्विषयोपभोगमार्गानुलग्नरागादिदोषसेनानुसारसंगच्छमानधनकर्मपांसुपटलत्वादुदर्कदुःसहतया, विषमं हि सदभिवृद्धिपरिहाणिपरिणतत्वादत्यन्तविसंष्ठुलतया च दुःखमेव भवति । अथैवं पुण्यमपि पापवदुःखसाधनमायातम् ॥ ७६ ॥ अथ पुण्यपापयोरविशेषत्वं निश्चिन्वन्नुपसंहरति ण हि मण्णदि जो एवं णत्थि विसेसो त्ति पुण्णपावाणं । हिंडदि घोरमपारं संसारं मोहसंछण्णो ॥ ७७ ॥ न हि मन्यते य एवं नास्ति विशेष इति पुण्यपापयोः । हिण्डति घोरमपारं संसारं मोहसंछन्नः ॥ ७७ ॥ एवमुक्तक्रमण शुभाशुभोपयोगद्वैतमिव सुखदुःखद्वैतमिव च न खलु परमार्थतः पुण्यपापद्वैतमवतिष्ठते, उभयत्राप्यनात्मधर्मत्वाविशेषत्वात् । यस्तु पुनरनयोः कल्याणकालाशिष्टं भवति तथैव दुःखमेवेत्यभिप्रायः ॥ ७६ ॥ एवं पुण्यानि जीवस्य तृष्णोत्पादकत्वेन दुःखकारणानि भवन्तीति कथनरूपेण द्वितीयस्थले गाथाचतुष्टयं गतम् । अथ निश्चयेन पुण्यपापयोर्विशेषो नास्तीति कथयन् पुण्यपापयोर्व्याख्यानमुपसंहरति-ण हि मण्णदि जो एवं न हि मन्यते य एवम् । किम् । णस्थि विसेसो त्ति पुण्णपावाणं पुण्यपापयोनिश्चयेन विशेषो नास्ति । स किं करोति । हिंडदि घोरमपारं संसारं हिण्डति भ्रमति । कम् । संसारम् । कथंभूतम् । घोरम् अपारं चाभव्यापेक्षया । कथंभूतः । मोहसंछण्णो मोहप्रच्छादित इति । सहित, विनाशीक, बंधकारक तथा विपम इन पाँच विशेपणोंसे युक्त है, उसी प्रकार दुःख भी पराधीन आदि विशेपणों सहित है, और इस सुखका कारण पुण्य भी पापकी तरह दुःखका कारण है। इसी कारण सुख दुःखकी नाई पुण्य पापमें भी कोई भेद नहीं है, ॥ ७६ ॥ आगे पुण्य पापमें कोई भेद नहीं है, ऐसा निश्चय करके इस कथनका संकोच करते हैं-[पुण्यपापयोः] पुण्य और पाप इन दोनोंमें [विशेषः] भेद [नास्ति] नहीं है, [इति] ऐसा [एवं ] इस प्रकार [यः] जो पुरुप [न हि ] नहीं [ मन्यते ]. मानता है, ['स'] वह [ मोहसंछन्नः ] मोहसे आच्छादित होता हुआ [ घोरं ] भयानक और [ अपारं] जिसका पार नहीं [ संसारं] ऐसे संसारमें [ हिण्डति ] भ्रमण करता है । भावार्थ-जैसे निश्चयसे शुभ और अशुभमें । भेद नहीं है, तथा सुख दुःखमें भेद नहीं है, इसी प्रकार यथार्थ दृष्टिसे पुण्य पापमें भी . भेद नहीं है । दोनोंमें आत्म-धर्मका अभाव है। जो कोई पुरुष अहंकार बुद्धिसे. पुण्य प्र० १३ .
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy