SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ - २६.] - प्रवचनसारः - अथात्मनोऽपि ज्ञानवत् सर्वगतत्वं न्यायायातमभिनन्दति सबगदो जिणवसहो सके वि य तग्गया जगदि अट्ठा। णाणमयादो य जिणो विसयादो तस्स ते भणिया ॥ २६ ॥ सर्वगतो जिनवृषभः सर्वेऽपि च तद्गता जगत्यर्थाः। ज्ञानमयत्वाच जिनो विषयत्वात्तस्य ते भणिताः ॥ २६ ॥ ज्ञानं हि त्रिसमयावच्छिन्नसर्वद्रव्यपर्यायरूपव्यवस्थितविश्वज्ञेयाकारानाक्रामत् सर्वगतमुक्तं तथाभूतज्ञानमयीभूय व्यवस्थितत्वाद्भगवानपि सर्वगत एव । एवं सर्वगतज्ञानविषयत्वात्सर्वेऽर्था अपि सर्वगतज्ञानाव्यतिरिक्तस्य भगवतस्तस्य ते विषया इति भणितत्वात्तद्गता मङ्गुष्ठपर्वमात्रं, श्यामाकतण्डुलमात्रं, वटककणिकादिमात्रं वा मन्यन्ते ते निषिद्धाः । येऽपि समुद्धातसप्तकं विहाय देहादधिकं मन्यन्ते तेऽपि निराकृता इति ॥ २५ ॥ अथ यथा ज्ञानं पूर्व सर्वगतमुक्तं तथैव सर्वगतज्ञानापेक्षया भगवानपि सर्वगतो भवतीत्यावेदयतिसबगदो सर्वगतो भवति । स कः कर्ता । जिणवसहो जिनवृषभः सर्वज्ञः । कस्मात् सर्वगतो भवति । जिणो जिनः णाणमयादो य ज्ञानमयत्वाद्धेतोः सबे वि य तग्गया जगदि अट्ठा सर्वेऽपि च ये जगत्यर्थास्ते दर्पणे विम्बवद् व्यवहारेण तत्र भगवति गता भवन्ति । कस्मात् । ते भणिया तेऽस्तित्र गता भणिताः विसयादो विषयत्वात्परिच्छेद्यत्वात् ज्ञेयत्वात् । कस्य । तस्स तस्य भगवत इति । तथाहि-यदनन्तज्ञानमनाकुलत्वलक्षणान• न्तसुखं च तदाधारभूतस्तावदात्मा इत्थंभूतात्मप्रमाणं ज्ञानमात्मनः स्वखरूपं भवति । इत्थंभूतं खखरूपं देहगतमपरित्यजन्नेव लोकालोकं परिच्छिनत्ति । ततः कारणाद्व्यवहारेण सर्वगतो होगी, उतनी ही शीतल होनेके कारण ईंधनको नहीं जला सकती। इस कारण यह सिद्ध हुआ, कि आत्मा ज्ञानके ही प्रमाण है, कमती बढ़ती नहीं है ॥ २४ । २५ ॥ आगे जिस तरह ज्ञान सर्वगत है, उसी तरह आत्मा भी सर्वगत है, ऐसा कहते हैं-- [ ज्ञानमयत्वात् ] ज्ञानमयी होनेसे [जिनवृषभः ] जिन अर्थात् गणधरादिदेव उनमें वृषभ (प्रधान)[जिनः ] सर्वज्ञ भगवान् [ सर्वगतः ] सब लोक अलोकमें प्राप्त हैं, [च] और [ तस्य विषयत्वात् ] उन भगवानके जानने योग्य होनेसे [ जगति ] संसारमें [ सर्वेपि च ते अर्थाः ] वे सब ही पदार्थ [ तद्गताः ] उन भगवानमें प्राप्त हैं, ऐसा[भणिताः सर्वज्ञने कहा है ॥ भावार्थ-अतीत अनागत वर्तमान काठ सहित सब पदार्थोके आकारोंको ( पर्यायोंको ) जानता हुआ, ज्ञान सर्वगत कहा है, और भगवान् ज्ञानमयी हैं, इस कारण भगवान भी सर्वगत ही हैं, और जिसतरह आरसीमें घटपटादि पदार्थ झलकते हैं, वैसे ज्ञानसे अभिन्न भगवानमें भी सव पदार्थ प्राप्त हुए हैं, क्योंकि वे पदार्थ भगवानके जानने योग्य हैं। निश्चयकर ज्ञान
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy