SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ - रायचन्द्रजैनशास्त्रमाला - [अ० १, गा० ९अथ जीवस्य शुभाशुभशुद्धत्वं निश्चिनोति जीवो परिणमदि जदा सुहेण असुहेण वा सुहो असुहो। सुद्धेण तदा सुद्धो हवदि हि परिणामसम्भावो ॥९॥ ___जीवः परिणमति यदा शुभेनाशुभेन वा शुभोऽशुभः ।। शुद्धेन तदा शुद्धो भवति हि परिणामस्वभावः ॥ ९॥ यदाऽयमात्मा शुभेनाशुभेन वा रागभावेन परिणमति तदा जपातापिच्छरागपरिणतस्फटिकवत् परिणामस्वभावः सन् शुभोऽशुभश्च भवति । यदा पुनः शुद्धनारागभावेन परिणमति । तदा शुद्धरागपरिणतस्फटिकवत्परिणामस्वभावः सन् शुद्धो भवतीति सिद्धं जीवस्य शुभाशुभशुद्धत्वम् ॥ ९॥ ततः पूर्वोक्तधर्मद्वयेन परिणतस्तप्तायःपिण्डवदभेदनयेनात्मैव धर्मो भवतीति ज्ञातव्यम् । तदपि कस्मात् , उपादानकारणसदृशं हि कार्यमिति वचनात् । तच्च पुनरुपादानकारणं शुद्धाशुद्धभेदेन द्विधा । रागादिविकल्परहितखसंवेदनज्ञानमागमभाषया शुक्लध्यानं वा केवलज्ञानोत्पत्तौ शुद्धोपादानकारणं भवति । अशुद्धात्मा तु रागादिना अशुद्धनिश्चयेनाशुद्धोपादानकारणं भवतीति सूत्रार्थः ॥ ८ ॥ एवं चारित्रस्य संक्षेपसूचनरूपेण द्वितीयस्थले गाथात्रयं गतम् । अथ शुभाशुभशुद्धोपयोगत्रयेण परिणतो जीवः शुभाशुभशुद्धोपयोगस्वरूपो भवतीत्युपदिशति-जीवो परिणमदि जदा सुहेण असुहेण वा जीवः कर्ता यदा परिणमति शुभेनाशुभेन वा परिणामेन सुहो असुहो हवदि तदा शुभेन शुभो भवति, अशुभेन वाऽशुभो भवति । सुद्धेण तदा सुद्धो हि शुद्धेन यदा परिणमति तदा शुद्धो भवति हि स्फुटम् । कथंभूतः सन् । जानना । भावार्थ-जब जिस तरहके भावोंसे यह आत्मा परिणमन करता है, तब उन्हीं स्वरूप ही है, इस न्यायसे वीतरागचारित्ररूप धर्मसे परिणमन करता हुआ वीतरागचारित्र धर्म ही हो जाता है। इसलिये आत्मा और चारित्रके एकपना है। आत्माको चारित्र भी कहते हैं ॥ ८ ॥ आगे आत्माके शुभ, अशुभ तथा शुद्ध मावोंका निर्णय करते हैं[यदा जीवः] जब यह जीव [शुभेन अशुभेन वा परि अथवा अशुभ परिणामोंकर परिणमता है, [तदा शुभ अशुभो ... कता. शुभ वा अशुभ होता है । अर्थात् जब यह दान, पूजा, व्रतादिरूप . णमता है, तब उन भावोंके साथ तन्मय होता हुआ शुभ होता है। मन पैहै ॥ ५५ कषाय, अव्रतादिरूप अशुभभावोंकर परिणत होता है, तब उन 17 स्वरूप हो जाता है। जैसे स्फटिकमणि काले फूलका संयोग F ri जाता है। क्योंकि स्फटिकका ऐसा ही परिणमन-स्वभाव है। उस भाव सहित समझना । [शुद्धेन तदा शुद्धो भवति] जब यह जीव आत्मीक वीतर करता है। 10
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy