SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ८. ] 'अथात्मनश्चारित्रत्वं निश्चिनोति - प्रवचनसारः परिणमदि जेण दद्यं तक्कालं तम्मय त्ति पण्णत्तं । तम्हा धम्मपरिणदो आदा धम्मो मुणेदवो ॥ ८ ॥ परिणमति येन द्रव्यं तत्कालं तन्मयमिति प्रज्ञप्तम् । तस्माद्धर्मपरिणत आत्मा धर्मो मन्तव्यः ॥ ८ ॥ यत्खलु द्रव्यं यस्मिन्काले येन भावेन परिणमति तत् तस्मिन् काले किलौष्ण्यपरिणतायः पिण्डवत्तन्मयं भवति । ततोऽयमात्मा धर्मेण परिणतो धर्म एव भवतीति सिद्धमात्मनश्चारित्रत्वम् ॥ ८ ॥ 1: तथाहि - शुद्ध चित्खरूपे चरणं चारित्रं, तदेव चारित्रं मिथ्यात्वरागादिसंसरणरूपेण भावसंसारे पतन्तं प्राणिनमुद्धृत्य निर्विकारशुद्धचैतन्ये धरतीति धर्मः । स एव धर्मः स्वात्मभावनोत्थसुखामृतशीतजलेन कामक्रोधादिरूपाग्निजनितस्य संसारदुःखदाहस्योपशमकत्वात् शम इति । ततश्च शुद्धात्मश्रद्धानरूपसम्यक्त्वस्य विनाशको दर्शनमोहाभिधानो मोह इत्युच्यते । निर्विकारनिश्चलचित्तवृत्तिरूपचारित्रस्य विनाशकश्चारित्रमोहाभिधानः क्षोभ इत्युच्यते । तयोर्विध्वंसकत्वात्स एव शमो मोक्षोभविहीनः शुद्धात्मपरिणामो भण्यत इत्यभिप्रायः ॥ ७ ॥ अथाभेदनयेन धर्मपरिणत आत्मैव धर्मो भवतीत्यावेदयति- परिणमदि जेण दवं तक्काले तम्मय त्ति पण्णत्तं परिणमति येन पर्यायेण द्रव्यं कर्तृ तत्काले तन्मयं भवतीति प्रज्ञप्तम् । यतः कारणात्, तम्हा धम्मपरिणदो आदा धम्मो मुणेदवो ततः कारणात् धर्मेण परिणत आत्मैव धर्मो मन्तव्य इति । तद्यथा—निजशुद्धात्मपरिणतिरूपो निश्चयधर्मो भवति । पञ्चपरमेष्ठ्यादिभक्तिपरिणामरूपो व्यवहारधर्मस्तावदुच्यते । यतस्तेन तेन विवक्षिताविवक्षितपर्यायेण परिणतं द्रव्यं तन्मयं भवति, अभिप्राय यह है, कि वीतरागचारित्र वस्तुका स्वभाव है । वीतरागचारित्र, निश्चयचारित्र, धर्म, समपरिणाम ये सब एकार्थवाचक हैं, और मोहकर्म से जुदा निर्विकार जो आत्माका परिणास् स्थिररूप सुखमय वही चारित्रका स्वरूप है ॥ ७ ॥ जानना, मित्र और आत्माकी एकता दिखाते हैं [परिणमति ] जिस समय जिस स्वभावसे द्रव्य परणमन करता है; [ जगति ] है यं ] उस समय उसी स्वभावमय द्रव्य हो जाता है, [इति जोन्द्रदेवने कहा है । जैसे लोहेका गोला जब आगमें डाला जाता है, का ऐसे परिणमता है, अर्थात् उष्णपनेसे तन्मय हो जाता है, इसी तरह भ, अशुभ, शुद्ध भावों में से जिस भावरूप परिणमता है, तब उस होता है । [ तस्माद्धर्मपरिणतः आत्मा ] इस कारण वीतरागते [तस्य) रूप धर्मसे परणमता यह आत्मा [ धर्मो मन्तव्यः ] धर्म मूढबुद्धिके भवति - ] नहीं झ०
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy