________________
१९४
परिलाय मदनधनुर्खताच्छावनपट इवासीकसेत । एवं च यः सुरनानन्दसवर्षको नाविकायाः स एष धन्यो गुणवामान्य इति ध्वन्यते । तेन चैताचगुणे यतखेति। कश्चित्कामकलनिकताभिमानी कापिति-.
कदि दानगन्धमात्राद्वसन्ति समच्छदेऽपि दन्तिन्यः ।
किमिति मदपइमलिन करी कपोलखली वहति ॥ १०॥ यदीति । यदि मदोदकपरिमलसजातीयपरिमलमात्रात् । मात्रपदात्तदितरगुणव्यवच्छेदः । सप्तच्छदेऽपि । अपिना साधारणत्वमावेद्यते । करिज्यो वसन्ति तदा गजो मदरकन मरिनाम् । मालिन्यस्योपमासाधकस्य सत्त्वानात्र रूपकम् । कपोलस्थली किमिति वहति । एवं च पुरुषार्थोऽवश्यमपेक्षित इति ध्वन्यते ॥ कस्याश्चित्तं कश्चिद्वक्ति
बदवधि विवृद्धमात्रा विकसितकुसुमोत्करा शणश्रेणी।
पीतांशुकप्रियेयं तदवधि पल्लीपतेः पुत्री ॥ १७६ ॥ यवधीति । यत्प्रमृति शणपतिर्विकसितकुसुमसमूहा संजातमात्रा तत्त्रकृति पल्लीपतेस्खनया पीतं यद्वस्वं तत्प्रियं यस्या एतादृशी संजाता। एवं च अणपिपीतकुसुमसमूहे पीतवसनतयान्यैरनेवतया यथेच्छं विहतुकामेवं संवृत्तति पश्यते ॥ सखी नायिका वकि
यमुनातरबतरलं न कुक्लयं कुसुमलावि तव सुलभम् ।
यदि सौरमानुसारी झंकारी अमति न अमरः ॥ १७७॥ समुनेति । हे कुसुमावच्यकारिणि, यमुनायास्वरोषचलं कुवलयं तव न सुलपम् । यदि सौगन्ध्यानुसारी झंकारकारी भ्रमरो न भ्रमति । एवं च चपलतर त्वीयनयनप्रतिबिम्बबाहुल्याद्विशिष्य कुवलयज्ञानमभावे न तद्रहणं तव वृत्तमिति भावः । एवं च नायिकायां सौन्दर्याविशयो द्योत्यते ॥
एषामत्यन्तलालनं खयं क्रियते, परं तु ये न खसुखदुःखातारवेशयन्तं जडा इति कश्चित्कंचिदधि
ये शिरसि विनिहिता अपि भवन्ति न सखे समानसुखदुःखाः।
चिकुरा इव ते बाला एव जयः पाण्डुमावेऽपि ॥ १७८॥ : ये विस्तीति । हे सखे, मस्तके विहिता अपि के समानबदला