SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ५४ - 1 अध्यात्मतत्त्वालोकः । १०५ "यथा मनःसारथिरिन्द्रियाश्वान् ' 'युद्धे तथा ते विषयेषु यान्ति । निपातयन्त्याशु च तत्र जीवमतोऽधिकः कः परतन्त्रभावः ! ॥ t विनश्वरं विश्वमसारमेतत् ज्ञात्वा स्थिरीकृत्य मनः स्वकीयम् । विचारयान्तःकरणे यथावत् कल्याणसंसाधनमात्मनः क्व ॥ १०७ स एव धीरो बलवान् स एव 1 ' स एव विद्वान् स पुनर्महात्मा । * 'येनेन्द्रियाणामुपरि स्वसत्ता विस्तारिता मानसनियेन ॥ १०१ 'नितेन्द्रियं शान्तमनः प्रतिष्ठितं कषायमुक्तं ममताविवर्जितम् । " विरक्तिभानं स्तुमहे महात्मकं स एव सारं लभते स्म जीवनात् ॥ [ प्रथम
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy