SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ५२. अध्यात्मतत्त्वालोकः । १०१ प्रतिष्ठिता यत्र शरीरशक्तिरधिष्ठितो यत्र धियो विकासः । व्यवस्थिता यत्र सुरूप - कान्तिमहावृतो हन्ति तदेव वीर्यम् ॥ १०२ वैराग्यपीयूषरसेन धौत मप्याशु तो मलिनं पुनः स्यात् । विकारहेतौ निकटं प्रयाते, आत्मा स्वयं हन्ति हि दुर्बलः स्वम् ॥ १०३ . जगत्त्रयीशासनशक्तितोऽपि मनोवशीकारबलं प्रधानम् । विकारहेतौ सति विक्रियन्ते न ये त एव प्रभवो यथार्थाः ॥ १०४. ध्येयस्थिरं संविकसद्विवेकं C प्रचण्डधैर्यं विषयाद् विरक्तम् । अध्यात्मचिन्तारितं मनश्चेत् [ प्रथम किं तस्य कुर्याम्मदमः शिखण्डी ! ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy