SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ४० 1 अध्यात्मतत्त्वालोकः । ७७ 'इन्द्राः सुराश्वक्रभृतो नरेन्द्रा महौजसः श्रीपतयः सुरूपाः । सर्वेऽपि कर्मप्रभवा भवन्ति कस्तत् सतां कर्मफले विमोहः । ॥ ७१ विभाव्य धीमान् क्षणिकं समग्र विश्वप्रपञ्चं निपुणं स्वदृष्ट्या मोहानधीनं स्वमनो विधाय गच्छेत् पथेनात्महितावहेन ॥ ७९ सदा निरीक्षेतं निजं चरित्रं यच्छुद्धिमाप्नोति विधीयते वा हानि च वृद्धि च घनस्य पश्यन् मूढः स्ववृत्ते न दृशं करोति ॥ ર करोषि दृष्टि न गुणे परस्य दोषान् ग्रहीतुं तु सदाऽसि सज्ज' । युक्तं न ते शूकरवत् पुरीषे परस्य दोषे रमणं विधातुम् ॥ [ प्रथम
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy