SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ १ अध्यात्मतत्त्वालोकः । [प्रथम रागं च रोपं च परत्र कुर्वन् । वृथा जनो यापयति स्वजन्म । सुख च शान्तिः परमार्थवृत्त्या चित्तस्य साम्यं भजतो भवेताम् ।। परोन्नती कि परिखिद्यसे त्व । परक्षतौ कि वहसे प्रमोदम् ।। सशन्ति नान्यं तव दुर्विकल्पा स्त्वामेव बघ्नन्ति तु कर्मपाशेः ॥ - दुश्चिन्तनं यत् क्रियते परत्र । । । प्रतिध्वनिः स्वं समुपैति तस्य । । आघाततोऽन्यत्र विघीयमानात् प्रत्याहतिः स्वं समुपस्थिता स्यात् ।। परोन्नतौ चेत् तव दुष्प्रयत्नैः - • क्षतिभवेत् कस्तव तत्र लाभः ।. पुष्णनसूयां विफल परत्र स्वस्यैव हानि कथमातनोषि १ ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy